Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
राम त्सवकरणाय सौधर्मेऽप्रमुखा देवा अयोध्यायां समाजग्मुः. चरित्रं । एवमेकस्मिन् पार्श्व तस्य जयनुषणमुनेः केवलमहोत्सवो देवैः क्रियते. अन्यस्मिन् पार्श्व च
सीताया दिव्योत्सवः क्रियते, तदा सौधर्मेंद्रो मनसि चिंतयत्यहोऽकार्य क्रियते, यल्लोकापवादेन सी. ३३४
ता वह्नौ प्रविशति, तस्याः साहाय्य करोमीति विचिंत्य निजपादायनीकपति हरिणगमेषिणं सी. तासाहाय्यकृते प्रेषयामास. हरिणगमेपी सीतादिव्योत्सवे गतः, इंश्च स्वयं केवल्युत्सवे गतः. अ. थ रामाझया सीता वह्निसमीपे गता, तदा रामश्चिंतयति-ज्वालाकरालतां प्रेक्ष्य । रामो दध्यावि. दं हृदि ॥ अहो हत्यंतविषमं । किं ममेदमुपस्थितं ।। १ ।। एषा महासती सीता निःशंकाप्यनौ प्र. विशति, पश्चान्न झायते किं नविष्यति ? यतो दिव्यस्य दैवस्य च विषमा गतिः. एवं रामेण चिं. तिते सति सीता देवान गुरून् च स्मृत्वैवमुवाच, नो लोकाः! हे लोकपाला यूयं महवनं शृणुत ? यदहं रामादन्यं पुरुषं मनसा वचसा कायेन वान्यलषं, तदाभिर्मा दहतु, अन्यथा सुखस्पर्शी जव तु, तथामिस्थाने जलं नवतु. यतः-मनसि वचसि काये जागरे स्वनमार्गे । यदि मम पतिजावो राघवादन्यपुंसि ॥ तदिह दह ममांगं पावकं पावकेदं । सुकृतदुःकृतनाजां येन लोकसादी ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367