Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 338
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्रं ३३७ सीतादिभिः परिवृतो मुनिवंदनार्थ पूर्ववने गतः, तत्र वने च मुनि वंदित्वा श्रीरामो मुनिपुरतो नि. षमः, मुनिना च धर्मदेशना चके यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात ।। तनाप्नो मानुष्ये । सारं ते नैव मानुष्यं ॥ १ ॥ एवंविधं मानुषं जन्म लब्ध्वा धर्म प्रमादो न विधेयः, यतः-जी जलबिंदुसमं । संपत्तीन तरंगलोला ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिडासु ॥ १॥ असरण मरंति इंदा। बलदेवा वासुदेवचकहरा ॥ ता एयं नाऊणं । करेह धम्मुज्जमं तुरियं ॥ २॥ मीसणनवाडवीए। एगो जीवो सयावि असहान ॥ कम्महन अन. वालिं । याहिंडविविहरूवेहिं ॥ ३॥ अबो घरे नियन। बंधवसलो मसाणचमीए ॥ एगो बजाइ जीवो। न किंचि अछेण सयणेण ॥४॥ जस्सहि मच्चुणा सकं । सकं जस्स पलायणं । जो जाणि न मरिस्सामि । सो हु कंखेसु दिसिया ॥५॥ इत्यादिधर्मदेशनां श्रुत्वा सी. ता चिंतयति विग्धिम् संसारमिम, जम्मदुकं जरामुखं । रोगाणि मरणाणि य ॥ अहो को ह संसारो । जब कीसंति जंतुणो ॥ १॥ अहोऽस्मिन् संसारे मया कानि कानि दुःखानि सोढानि? अतः संसार त्यजामि, धिक्संसारसौख्यं, यत्र स्वल्पं सुखं प्रचुरं च दुःखं, अतः प्रव्रज्यां गृहीष्यामी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367