Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- सीतया दुरपवादनीतया । पावके स्वतनुराहुतीकृता ॥ पावकस्तु जलतां जगाम य-त्तत्तु शीलम
हिमाविजंनितं ॥ ॥ ततः सीताशीलमाहात्म्यतोऽग्निस्थाने जलं जातं, जलोपरि कमलं, कमलो.
परि सिंहासनं, सिंहासनोपरि चोपविष्टा सीता शोनते यथा पद्मसरसि पद्म पद्मा. हरिप्रेषितहरिणे३५गमेषिदेवप्रजावतस्तहाण्या जलं वारिधिवेलेवोल्लसहवृधे. विद्याधरा भयोब्रांताः । समुत्पत्यांबरे पुनः
॥ नूचरा व्यलपंश्चैवं । पाहि सीते महासति ॥ १ ॥ सीताप्युजीर्णमंचस्तत् । स्वपाणिन्यामचालयत ॥ पुनर्वापीप्रमाणं त-दत्तस्याः प्रनावतः ॥२॥
ततः सा जलपूर्णा दिव्यभूमि वैः कृता रत्नबछा नव्यतटा कुमुदैः पद्मः पुंडरीकैश्च निरंतरा पुनः पुनरास्फलदाचिसोपानबंधुरा च सा वापी बनूव. अथ सीताशीलप्रशंसिनो नारदाद्या मुनयो जहर्षुः, तथा सुराः संतुष्टाः सीतोपरि पुष्पवृष्टिं व्यधुः, अहो शीलमहो शीलं । रामपल्या यशस्कर ॥ इति लोकप्रघोषोऽनृ-बोको हि बलवान खलु ॥ १ ॥ मातुस्तं प्रनावं दृष्ट्वा लवांकुशौ मुदितौ ढंसाविव तरंतौ मातुः समीपे समागतो, सीतापि तौ पुत्रौ मृाघायोजयोः पार्श्वयोर्निवेशयामा | स. पुनः पुनः सौम्यदृष्ट्या च विलोकयामास. गत्वा सौमित्रिशत्रुघ्न-नाममलविनीषणाः ॥ सु.
For Private And Personal Use Only

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367