Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- एवमुक्त्वा तौ रावणलक्षणौ युद्धान्निवार्य संतोषितौ तथा रामकेवलिनाख्याता तान्ननयोरतननवांस्तयोः प्रतिबोधार्थं सीतेंडोऽकथयत तथा जो रावणलक्ष्मणौ ! युवां प्राग्जन्मोपार्जितैः क्रूरकर्म निर्नरकं प्रत्यर्पितौ, पथ युवयोर्दीर्घसंसारो नास्ति.
चरित्रं
३६४
यथाहं यूयं त्रीनपीतो नरकात्सुरलोके नेष्यामि, युष्माभिः काचिदपि चिंता न विधेया, 5त्युक्त्वा तेन योऽपि ते स्वेन पाणिनोद्दधिरे, किंतु ते वयोऽपि द्वियमाणाः पारदवत्करत लाग्रतः कणशोत्वा पेतुः योऽपि मिलितांगांस्तानुद्दत्रे, परं पुनस्तथैव पेतुः एवं द्वित्रिवारान यावत् सीतेंद्रो विषणः, तदा ते प्रोचुर्दे सीतेंद्र ! त्वया मोचयतामुत्रियमाणानां चास्माकं महद्दुःखं जायते, यतः - कृतकर्मदयो नास्ति । कल्पकोटिशतैरपि । प्रवश्यमेव नोक्तव्यं । कृतं कर्म शुनाशुनं ॥ १ ॥ पुनस्तैस्त्रिनिरुक्तं जो सीतेंड ! त्वमस्मान् मुक्त्वा स्वस्थानं याहि, ततस्तांस्तत्रैव मुक्त्वा श्री. राममहामुनिं नत्वा नंदीश्वरे चाष्टाह्निकां कृत्वा सीतेंद्रो देवकुरुप्रदेशे नामंगलजीवं प्रतिबोध्य स्वयमच्युत देवलोकं गतः उत्पन्ने सति केवले स शरदां पंचाधिकां विंशतिं । मेदिन्यां जविकान् प्रबोध्य भगवान श्रीरामचट्टारकः । व्यायुश्च व्यतिलंध्य पंचदश चाब्दानां सहस्रान् कृती । शैलेशीं
For Private And Personal Use Only

Page Navigation
1 ... 363 364 365 366 367