Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राम- दिदेशनां श्रीराममहामुनिमुखात् श्रुत्वा सीतेंद्रः दामयित्वा शंबूकलक्ष्मणरावणगतिं पृष्टवान. ततः । चरित्रं
श्रीराममहामुनिरन्यधात श्रृयतां? नो सीतेंड! अधुना चतुर्थ नरके शंबूको दशाननो लक्ष्मणश्चे.
ति, यतः कर्माधीना हि देहिनां गतयः, तत्र नरके नरकायुश्चानुनय तौ दशाननलक्ष्मणौ प्रावि ३६२ | देहे विजयवत्यां नगर्या सुनंदराटोहिणीपुत्रौ जिनदाससुदर्शननामानौ नविष्यतः, तावुनावपि
श्रावकावर्दधर्म च पालयिष्यतः, ततो विपद्य तो हावपि सौधर्मे त्रिदशी नविष्यतः, ततस्तौ हावपि मृत्वा विजयपुर्या श्रावको नाविनौ, ततो मृत्वा हरिवर्षक्षेत्रे पुरुषो नविष्यतः, ततस्तो हावपि मृत्वा देवलोकं गमिष्यतः, ततश्युत्वा विजयपुर्यां जयकांतजयप्रचनामानौ राजकुमारौ भविष्यतः, तत्र जिनोक्तं संयम पालयित्वा मृत्वा च लांतके कल्पे तावुनाववि देवौ जविष्यतः, तदा त्वमच्युतदेवलोकाच्च्युत्वात्रव चारते सर्वरत्नमतिनामा चक्रवर्ती भविष्यसि. अथ तो लांतकाच्च्युत्वा इंद्रायुधमेघस्थानिधानी तव पुत्रौ नविष्यतः, ततस्त्वं चक्रवर्ती राज्यं परिपाव्य संयमं लात्वा तीवं तप. स्तप्त्वा वैजयंते विमाने व्रजिष्यसि, इंद्रायुधः स तु जीवो । रावणस्य नवत्रयं ।। शुनं भ्रांत्वा ती. र्थकर-गोत्रकर्मार्जयिष्यति ॥१॥ ततो रावणजीवः स । तीर्थनाथो चविष्यति ॥ वैजयंताच्च्यु.
For Private And Personal Use Only

Page Navigation
1 ... 361 362 363 364 365 366 367