Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 340
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम । तथा त्वां सापि चात्यजत् ॥ १॥ हे रामचं! एषा सीतार्या जयनुषणमुनेः संनिधौ दीदां ला. नीत्वा सुखं तिष्टति. तत् श्रुत्वा श्रीरामः प्रकृतिमालंब्योवाच, हे प्रिये! त्वं धन्या. त्वं कृतपुण्या, सुल ब्धं तव मानुषं जन्म, येन त्वया जयभूषणमुनिसमीपे दीदांगीकृता, इत्यादि तस्याः प्रशंसां कृत्वा ३३० श्रीरामो जयनुषणकेवलिनं पपब, हे जगवनहं नव्यो वाऽजव्यो वा ? जयजूषणकेवलिनोक्तं त्वं नव्योऽसि, अस्मिन्नेव च नवे समुत्पन्नकेवलो मोदं यास्यसि. रामः पप्रब योऽपि। मोदः प्रव. ज्यया भवेत् ॥ सर्वत्यागेन सा किंतु । लदमणो दुस्त्यजो मम ।। १ ।। मुनिराख्यदवश्यं ते। जो. क्तव्या बलसंपदः । तदंते त्यक्तसंगः सन । प्रव्रज्य शिवमाप्स्यसि ॥ ॥ अथ विभीषणो मुनि नत्वैवमपृचत्, हे नगवन ! केन प्राग्जन्मकर्मणा रावणः सीतां जहार, तथा संग्रामे लक्ष्मणो राव. महनत, तथा सुग्रीवनामंडलो तथेमौलवणांकुशावहं च केन कर्मणा श्रीरामेऽत्यंतचक्तिमंतो व. र्तामहे ? तदा नगवान जय ऋषणकेवब्याह हे विनीषण! यत्त्वया पृष्टं तवृत्तांतं त्वं सावधानोनय शृणु ? यथा दक्षिणानरते क्षेमपुरे नगरे नयदत्तो वणिक, तस्य सुनंदानाम्नी पत्न्यभूत, तयोः पुत्रो धन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367