Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandini
राम कादशसहस्राष्टषष्टिश्च राज्ये मुधा जग्मुः, सर्वेऽपि दादशसहस्रा लक्ष्मणस्यायुः, प्रकृतधर्मत्वात्सर्वायुः । ... Kधागमत् , तेन हेतुना स चतुर्थे नरके गतः. इति लदमणगतिः. | अथ राममहामुनिश्चिंतयति, अहो ईडगेव कर्मणां विपाको भवति. ततोऽसौ कर्मविदकृते. अधिकोद्यमपरोऽजवत, निर्ममः कर्मोन्मूलनतत्परः समाधिनिष्टश्च श्रीराममुनिरेकस्मिन् दिने षष्टोपवा. सांते पारणाकृते युगमात्रदत्तदृष्टिः संचरन स्यंदनस्थले नगरे प्राविशत, तं महामुनिमागतं दृष्ट्वा तपमोहितो लोको मनसि चिंतयत्यहो शंबरादवतीर्णोऽयं किं चंद्रः ? न हि, स तु सकलंको व तते, अयं तु निष्कलंको दृश्यते, तर्हि किं सूर्यः? न हि स तु तीक्ष्णांशुवर्तते, तर्हि किमनंगः ? न हि, स त्वनंगोऽयं त्वंगवानित्यादिविकटपैदियमाणं श्रीराममहामुनिं प्रचुरसंमदाः पौराः संमु खिनः समाययुः, तस्य मुनेर्निदादानाय नार्यः स्वस्वगृहहारे विचित्रगोज्यपूर्णानि जाजनानि पुरो दधुः. तस्मिन् समये तत्र नगरे श्रीवलजऽमुनिसमागमनोद्भवो कोलाहलयुतो महोत्सवो वव. तेन कोलाहलेन गजवरा बालानस्तंनानुन्मूख्योन्मत्ता व नगरे भृशं वनमुः, हयाश्चोत्कर्णा बनु. वुः, तेन श्रीराममहामुनिः पौरलोकदौकितमाहारमशुत्वादनेषणीयत्वाच नाग्रहीत. ततः स राम
For Private And Personal Use Only

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367