Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandi
चरित्रं
राम- मुनिः प्रतिनंदिराजवेश्मन्यगात् , तत्र स शुष्माहारपाने अखन्नत, तत्र च पंच दिव्यानि जाना ।
नि. ततो जगवान रामचंद्रोऽप्यराण्यं ययौ. पुनः श्रीराममुनिना चिंतितं मा भूयो नगरे दोभ इ.
ति विचार्या त्रैवारण्ये यदा जिदा लभ्यते तदानीं मया पारणदिने पारणं कार्यमित्यनिग्रहोऽग्रहीत. ३५ श्त्यनिग्रहं गृहीत्वा श्रीरामो विविधं तपस्तप्यमानः समाधिमापन्नः प्रतिमाघरो वनं विचचार.
श्रथैकस्मिन् दिने स प्रतिनंदी नरेश्वरो विपरीताश्वेनापहीयमाणस्तस्मिन् वने समागतो यत्र वने राममहामुनिवर्तते. ततः प्रतिनंदिनरेश्वरानुपदं राज्ञः सैन्यं समागतं. सैनिकैश्च तत्र शिविरं न्यस्तं, तत्र शिबिरे च स प्रतिनंदी समागतः, तत्र राज्ञः स्नानं कारितं, सपरिचदश्च स प्रतिनंदी जोजितः, जोजनानंतरं पर्यकोपरि स्थितो गांधर्वैर्गीयमानयशाः सुखमनुजवन्नास्ते. श्तश्च श्रीराममहामुनिर्मासदपणपारणे पारणेच्या यत्र स प्रतिनंदी राजास्ति तत्राजगाम. स प्रतिनंदी राट राममहामुनिं दृष्ट्वा रोमांचितशरीरो दानभूषणपंचकेन सहितः प्रासुकैषणीयाहारपानादिनिः प्रत्यलाभयत. तत्रापि तथैव पंच दिव्यानि देवैः कृतानि. रामर्षि!जनानंतरं तस्य राझोऽग्रे देशनां चके. सोऽपि राजा मुने र्देशनां श्रुत्वा सम्यग्दादशवतधारको बनव. ततः प्रभृति श्रीरामस्तत्रैव वने देवः |
For Private And Personal Use Only

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367