Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | त्वा ताः सर्वा अंतःपुर्यस्तेन मौनं कारिताः पुना रामोऽवोचत् हे बांधव लक्ष्मण ! तव किं बाध ते? त्वं किं मौनमाधाय स्थितोऽसि ? इत्युक्त्वा रामो वैद्यान् ज्योतिषिकांश्चाजुदवत्, मंत्रतंत्राणां चरित्र च प्रतिक्रियां कारयामास परमजव्ये गुरुवचनवन्न कोऽप्युपचारो लगति एवं मंत्रतंत्राणामपि वैफ३५३ | ल्ये श्रीरामचंडो मू प्राप. कथंचिल्लब्धसंज्ञः श्रीराम उच्चैःस्वरं विललाप ाय ते विजीषणशत्रुसुग्रीवाद्याः श्रीरामसेवका दा दताः स्म इति भाषिणो विमुक्तकंठं रुरुदुः कौशल्याद्या मातरो विशव्याद्याश्च पल्यो यो यो मूर्बी गत्वा करुणस्वरं चक्रं दुः तदा प्रतिग्रामं प्रतिगृहं प्रत्यहं वि ना शोकमन्यत्किमपि नाभवत् तस्मिन् समये सा नगरी शोकस्य राजधानीव दुःखस्य जांडागार
श्वानवत्.
अथ रामपुत्रौ लवांकुशौ कनीयस्तात मृत्युना संप्राप्तवैराग्यौ जवाङ्गीतौ च श्रीराममूचतुः, तात त्वं पश्य ? लक्षणो नवलघुखाता कस्मान्मरणं प्राप्तस्तर्हि का जीवितव्याशान्येषामस्मादृशां प्रा. पिनां ? यतोऽस्माकमनुमन्यस्व यथा दीदांगी क्रियते. कनीयस्तातरहितानामस्माकं गृहे स्थातुं न युक्तं इत्युक्त्वा तौ दावपि श्रीरामं नत्वामृतघोषमुनिपादांते दीक्षां जगृहतुः, क्रमाच दीक्षां परिपा
For Private And Personal Use Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367