Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 355
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- ब्य शिवमीयतुः ॥ इति लवांकुशयोर्गतिः ॥ चरित्रं | || श्रीरामो व्रातृविपत्त्या पुत्रवियोगाच्च भूयो यो मुमूर्त. लब्धसंज्ञच लक्षणंप्रत्युवाच मया तव काचिदप्यवमानता न कृतास्ति, तर्हि त्वमीदृशं मौनमालंग्य कथं स्थितोऽसि ? एवंजाषिणं श्री. ३९४ | रामप्रति विभीषणाद्याः सेवका गद्गदस्वरं जगदुः, यथा -धीरेष्वपि हि धीरस्त्वं । वीरो वीरेष्वपि प्र at || लज्जाकरमिदं तस्मा - दधैर्य मुंच संप्रति ।। १ ।। लोकप्रसिद्धमधुना । सौमित्रैरौर्ध्व देहिसंस्कारपूर्व हि । कर्तव्यं समयोचितं ॥ २ ॥ एवं श्रुत्वा श्रीरामः कुपितस्तानुप्रत्येवं बनाषे, जो खलाः ! किं मे जाता मृतोऽस्ति ? मे जाता तु जीवन्नस्ति परं ममोपरि कुपितत्वान्न वक्ति, इत्युक्त्वा रामो लक्ष्मणं बनाये, हे बांधव लक्ष्मण ! त्वं किं मां खेदयसि ? एकवारं ब्रूहि ? यथा दुर्जनानां मुखबंधो नवति, तथापि लक्ष्मणो न बनाषे ततः श्रीरामो लक्ष्मणं स्कंधे समारोप्य वनं यौ, तत्र कुत्रचितले लक्ष्मणं निवेश्य तं निर्मलजलेनास्त्रापयत, चंदनैर्विलिप च ततो दि. व्यनोजनैनोजनं पूरयित्वा स्वहस्तेन तस्य पुरतो मुमोच कदाचित्तमुत्संगे करोति कदाचितय्यायां शाययति, कदाचित्तस्यास्ये गोज्यं प्रक्षिपति, कदाचितलं पाययति, कदाचित्तविरसि बत्रं वि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367