Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 349
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- मृत्वायुःपर्यते सौधर्मे देवी जातो. ततोऽपि च्युत्वा काकंद्यां नगर्या रतिवर्धननूपतेः सुदर्शनापट्टरा झीकुट्युद्भवौ प्रियंकरशुनंकरनामानौ पुत्री जातो, तत्र पित्रार्पितं राज्यं नुक्त्वा दीदां लात्वा बहूनि तपांसि च तप्त्वायुःपर्यतेऽनशनेन मृत्वा ग्रैवेयके देवौ जातो. ततश्युत्वा युवां लवणांकुशौ रामपु ३४० वी जातो. ति लवांकुशयोः पूर्वजवकथा. ॥ सुदर्शनानयोः पूर्व-वमाता नवं चिरं ॥ ब्रांत्वानदेष सिघार्थोऽध्यापको रामपुत्रयोः।। ॥१॥ इति सिधार्थपूर्वनवकथा. ॥ एवं जय नृषणमुनिवचनानि श्रुत्वा बहवो लोकाः संवेगमापनाः, तदैव कृतांतवदनो रामसेनान प्रानजत्. अथ श्रीराम नबाय सीतायाः समीपं गत्वा चेतस्येवं चिंतयामास, असौ शिरीषमृदंगी। राजपुत्री मम प्रिया ॥ सीता शीतातपक्वेशं । कथं नाम स. हिष्यति ॥ १॥ इमं संयमन्नारं च । सर्वनारातिशायिनं ।। नदेदयति कथं नाम । हृदयेनापि दु. वहं॥२॥ यदा सतीव्रतं यस्या। न जंक्तुं रावणोऽयलं ॥ सा नियूंढप्रतिझैव । नाविनी संयमेऽपि च ॥ ३ ॥ एवं विचार्य श्रीरामचंः सीतां ववंदे, तथान्येऽपि राजानो लक्ष्मणप्रमुखाः सीतार्या वंदित्वा पुनः पुनः प्रशशंसुः, सर्वेऽपि सीतां नत्वायोध्यां ययुः, कृनांतवदनो मुनिरप्युग्रं तपः | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367