Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 350
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | स्तेपे एवंविधं चोयं तपस्तप्त्वा स कृतांतवदनो मृत्वा ब्रह्मलोके ययौ सीतापि पष्टिसहस्रवर्षाणि चरित्र विविधं तपस्तप्त्वा प्रांते चैकं मासं यावदनशनं कृत्वा मृत्वा च द्वाविंशतिसागरायुः स्थित्याच्युतें प्रवे नोत्पन्ना इति सीतागतिः ॥ ३४० इतच वैताढ्ये शैले कांचनपुरे नगरे कनकरथो राजा विद्याधरेंद्रोऽस्ति, तस्यैका मंदाकिनी, द्वितीया च चंद्रमुखीति द्वे कन्ये स्तः पित्रा तयोः स्वयंवरः कृतः तस्मिन् समये स्वयंवरेऽने के रा जानो राम काणादयः समाहूताः, रामपुत्रौ लवांकुशावप्याकारितौ, लह्मणपुत्रा यप्याकारिताः, ते न श्रीधरादिकं सार्धं शतं लक्षणपुत्राणां समागतं, सर्वे राजान उचेषु मंत्रेषु स्थिताः शुशुनिरे, तावता सुखासनासीने ते द्वे यपि कुमारिके समागते, तस्मिन् स्वयंवरे मंदाकिन्या लवो वत्रे, चं. मुख्या च कुशो वत्रे, धान्यां कन्यान्यां वांकुशौ वृतौ दृष्ट्वा लक्ष्मणस्य सार्वद्विशतपुत्राणां म. सरो जातः, तेन ते लवांकुशौ दंतुं दधाविरे, तावता तयोः प्रधानेनोक्तं जो कुमाराः ! यदा राम लक्ष्मणयोर्न भेदस्तदा यूयं किमर्थं युध्यध्वे ? छातो युवयोर्युद्धं न युक्तं एवमुक्ताः सर्वेऽपि ते रामलक्ष्मणपुला युद्धानिवृत्तास्ते लक्ष्मणपुत्राश्च खडिताः खं निनिंदुः ते सर्वेऽपि संवेगमापन्नाः पि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367