Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 348
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- र्तिसेवका विद्याधराश्च वसुविद्याधरमेकाकिन वीक्ष्य पश्चालित्वा स्वस्थानं गताः. तदा स वसुधरवि चरित्रं द्याधरोऽनंगसुंदरीमलब्ध्वा वैराग्याद् व्रतमाददे. चिरकालं तीवं तपस्तप्त्वा प्राणांते चानशनं कृत्वा निदानमकरोद्यथास्य तपसः प्रजावतो नवांतरे एषानंगसुंदरी मम पत्नी नृयादिति निदानं कृत्वा ३४७ स वर्ग ययौ, ततश्च्युत्वा सोऽयं लक्ष्मणोऽजायत, अनंगसुंदर्यपि साध्वीसमीपे दोदां लात्वैकारली. श्रेणितपोधनतपःप्रतरांबिलवर्धमानप्रभृत्यनेकतपांसि तप्त्वांते विहितानशना पर्वतगुहासु सुप्ताजगरे. ण जग्रसे, तथापि समाधिना मृत्वेशाने देवलोके सा देव्य नृत्, ततश्युत्वेयं विशव्या लदमणमा दिष्यवृत्. इति लक्ष्मणविशव्यापट्टराश्योः पूर्व नवकथा. ॥ योऽनृझुणवतीव्राता । नाम्ना गुणधरः स तु ।। नवं ब्रांत्वानवद्राज-पुत्रः कुंडलमंमितः ॥१॥ श्रावकत्वं पालयित्वा । चिराय स विपद्य च ॥ सीतासहोदरो ह्येष । नामंडलनरेश्वरः ॥ १॥ इति नामंडलपूर्वनवसंबंधः ॥ इतोऽभूतां च काकंद्यां । वामदेवहिजन्मनः ॥ श्यामलाकुदिजौ पुत्रौ । वसुनंदसुनंदनौ ॥ १॥ एकदा तयोर्गेहे मासोपवासी कश्चिन्मुनिः समाययो, तान्यां वसुनंदसुनं. दाभ्यां च प्रतिलानितः, मृत्वा तदानधर्मेणोत्तरकुरुषु तो हावपि ब्रातरौ युग्मिनी जातो, ततोऽपि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367