Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
३४६
राम- सयगुणिन सयसहस्सकोडिगुणो॥ कोमाकोडिगुणो वा । हुज्ज विवागो बहतरो वा ॥॥ अ चरित्रं
थ शंखराझो जीवो नवं ब्रांत्वा दितिप्रतिष्टिते नगरे कुशध्वजनामा विप्रस्तस्य सावित्री पत्नी, त. योः कुदी प्रनासनामा पुत्रोऽभूत. स प्रनासविप्रो विजयसेनसूरिपादांते प्रवजितः, क्रमेण परीषहान सहमानः स तीवं तपस्तेपे. एकस्मिन् दिने स प्रजासमुनिवरः सम्मेतशिखरयात्रां कर्तुकामान विद्याधरेश्वरानादीत, तांश्च वीदय स निदानमकरोद्यथानेन तपसाहमीदृशो विद्याधरो नृयासं. ततोऽनशनं विधाय मृत्वा स तृतीयकल्पे नत्पेदे. ततथ्युत्वायं तवाग्रजः खेचरेंडो रावणोऽवत. यस्तु वसुदत्तमित्रं यज्ञवल्को बिजोऽनूत स भवं ब्रांत्वा त्वं विनीषणोऽनः ॥ इति रावणधिनीषण: योः पूर्वनवकथानकं ॥
अथ श्रीतिविप्रः शंखराझा हतो मृत्वा शुजध्यानाद्देवलोकं गतः, ततश्युत्वा स सुप्रतिष्टिते पुरे वसुनामा विद्याधरोऽजनि. स वसुनामा विद्याधर एकस्मिन् दिने पुंडरीकविजय घुमरीकियां नगर्या त्रिवनानंदचक्रिणोऽनंगसुंदरी कन्यां जहार. ततश्चक्रिणा प्रेषितैर्विद्याधरैः सार्धं स वसुवि द्याधरो यावता युद्धं करोति, तावतानंगसुंदरी विमानादवरुद्घकस्मिन् वननिकुंजे प्रविष्टा. ते चक्रव.
For Private And Personal Use Only

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367