Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 339
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम- ति विचिंत्य सीता स्वकेशान् स्वमुष्टिनोच्चखान, रामस्य चार्पयामास, यतः-इत्युक्त्वा मैथिली के. चरित्र शा-नुच्चखान स्वमुष्टिना ॥ रामस्य चार्पयामास । शक्रस्येव जिनेश्वरः ॥ १॥ सद्यो मुमूर्व का. कुस्थो । नोत्तस्थौ यावदेष च ।। तावत्सीता ययौ साधु-जयनुषणमन्निधौ ॥२॥ केवली स ज३३० यषणो मुनि-मैथिली विधिवदप्यदीदयत् ।। सुप्रजाख्यगणिनीपरिखदे। तां चकार च तपःप रायणां ॥ ३ ॥ इति श्रीमत्तपागले जट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवर ज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे सीताशुषिव्रतग्रहणवर्णनो नाम नवमः सर्गः समाप्तः ॥ श्रीरस्तु । ॥ अथ दशमः सर्गः प्रारज्यते ॥ अथ नवनीतां सीतां प्रवजितां दृष्ट्वा रामः प्रेमपरवशो मूर्ग गतः शीतोपचारादिभिश्च पुन लब्धचैतन्य इति व्यलपत. हे सीते! त्वं मां त्यक्त्वा क गतासि? जो बांधवलक्ष्मण ! कास्ति सा सीता? खदमणेनोक्तं-सीतां यथा दोषभीत्या-त्यादीस्त्वं न्यायनैष्टिकः ॥ नवनीता स्वार्थनिष्टा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367