Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम · तस्नाना कृतांगविलेपना करौ संयोज्य सूर्यानिमुखीनृय यावदुवाच तावद्यज्जातं तदाहपत्रांतरे वैतान्यपर्वते उत्तरश्रेणिनृषणे जयपुरे नगरे हरिविक्रमानिधो राजा राज्यं करोति. तस्य राज्ञी जयमालानाम्न), तयोः पुत्रो जयनृषण कुमारः, तेन कुमारेण विद्याधरराज्ञां किरणमं लाप्रमुखा अष्टोत्तरशतकन्याः परिणीताः तस्य कुमारस्य तानिः कन्याभिः सार्धं वैषयिकं सुखं भुं जनस्य कालो यानि कस्मिन् समये तां किरणमंमलां निजपत्नी हिमशिखरनाम्ना मातुलपुत्रे
३३३
समं सुप्तां दृष्ट्वा जयनृषण कुमारस्य द्वेषो जातः, तदा जयनृषणेन निजपत्न) यष्टिमुष्ट्यादिना हत्वा गृहान्निर्वासिता, ततः कुमारोऽपि स्वयं सद्गुरुसमीपे गत्वा तेन वैराग्येण दीक्षां जगृहे. सा किरणमंडलापि पतिगृहान्निर्वासिता ग्रामादग्रामं भ्रांत्वा किंचिच्तुध्यानेन मृत्वा विष्टेति नाम्ना राक्षसी जाता. पथ जयभूषणो मुनिः कर्मदयार्थी विहारं कुर्वन्नयोध्याया वहिरुद्यानेऽशोकवृक्षतरुतले कायोत्सर्गेण स्थितः, तावता तस्य पूर्व नवपत्नी सा राक्षसी मुनिं दृष्ट्वा पूर्वजववैरं च स्मृत्वा तत्समीपे समागता, ततश्च तथा मुनेरनेकोपसर्गा विहिताः, तेन मुनिना च ते उपसर्गाः सम्यक् सोढाः परं धर्मध्यानान्न चलितः, घनघातिकर्मदायाच्च तदा तस्य मुनेः केवलज्ञानमुत्पन्नं, तत्केवलो.
For Private And Personal Use Only

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367