Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 333
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम तंमुलान ॥॥ तुलां समधिरोहामि ३ । तप्तकोशं विवाम्यथ । ॥ गृह्णामि जिया फालं ।। किं तुन्यं रोचते वद ॥ ३ ॥ रामेणोक्तं प्रथमममिदिव्यं कुरु ? यथा सर्वे लोकाः सत्यासत्यं पश्यंति. सीतयोक्तमेवं भवतु. अथ रामः खातिका कारापयति, तस्य मानं यथा-इत्युक्त्वाखानयडामो। गर्ता हस्तशतत्रयां । पुरुषहयदनां चा-पूरयच्चंदनेंधनैः ॥१॥ रामेण तन नणिया । पासडा किंकरा खणन वाविं॥ तिन्नेवयहसया । समचनरंसा समो गाढां ॥॥ एवंविधां वापी कृत्वा खदिरांगारैश्च परिपूर्णा विधाय सीता समाहृता, सीतापि स्नानं विधाय वाप्युपकंठे समागता. अत्रांतरेंतरिदस्थः । सिघार्थो नारदोऽप्यथ ॥ लोकः सर्वश्च तुमुलं । निषिध्येदमजापत ॥ १॥ नो नो राघव सीतेयं । निश्च येन सती सती ॥ महासती च माकार्षी-विकल्पमिह जातुचित ॥ ॥ रामोऽप्युवाच हे लोका। मर्यादा कापि नास्ति वः ॥ संकल्प्य दोषं युष्मान्नि-रेवेयं दूषिता पुरा ॥ ३॥ नो नो लोकाः! सीता पूर्व सदोषा कथमासीत् ? सांप्रतं च निर्दोषा कथं जाता? युष्माकं वचने कायर्गला नास्ति, इति लोकान्निवार्य श्रीरामः सीतामृचे हे सीतेऽस्मिन ज्वलितानले प्रवेशं कुरु ? श्युक्ते सीता कृ. । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367