Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
राम | सीतात्रानीयते तत् श्रुत्वा किंचिद्दिचित्य रामो बनाषे, जो विद्याधरेंडाः ! लोकापवादत्वा ज्ञान की कथमत्रानीयते ? लोकापवादो हि बलवान, हं च जाने यदेषा सीता महासती, मुनिनाप्युक्ता चरित्रं यदेषा सीता महासती, सापि च स्वं निर्मलं वेत्ति, तथापि परलोकापवादो बलवान्, ततः का ३३० मानीयते सीता ? तदा लवकुशाभ्यामुक्तं राजन् सीताया दिव्यं देहि ? दिव्ये कृते हि सा शुघ वाशुदेति निर्णयो भवेत सुवर्णवत्. रामेणोक्तं - प्रत्यक्षं सर्वलोकानां । दिव्यं देवी करोति सा ॥ शुष्या च तया सार्धं । गृहे वासोऽस्तु मे पुनः ॥ १ ॥ ततो रामाशयोच्छाय हनूमद्धिजीपणसुग्रीयेsपि मंत्रिमहामंत्र्याद्या विद्याधराः पुष्पक विमानमारुह्य पुंडरीकपुरे गताः, तत्र सीतां न. त्वा कपीश्वर इत्युचे, हे देवि ! त्वत्कृते रामेण वयं प्रेषिताः स्मः तथा तव कृते इदं पुष्पकविमानमपि प्रेषितमस्ति यतो हे देवि सीते त्वमस्मिन् विमाने उपविश ? यथा त्वां रामोपांते नयामि. सीताऽद्यापि मेऽरण्यत्यागजं दुःखं न शाम्यति, ततो यो दुःखांतरपदं रामसमीपं कथं यामि ? तदा नृयोऽपि कपीश्वरो नत्वा बनावे हे देवि! ते विशुद्धिकृते लवांकुशान्यां तव पुत्रान्यां श्रीरामचंद्रात्रे दिव्यं स्थापितमस्ति यतो हे स्वामिनि ! अस्मिन् विमाने समारुह्य श्रीरामोपांते एदि ?
For Private And Personal Use Only.

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367