Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ३२८ राम - ौ रामलक्ष्मणौ ॥ किं शिरिशार्ङ्गिणावेतौ । न चावामिह जारते ॥ ९ ॥ चरित्रं अत्रांतरे नारदर्पिः सिद्धार्थेन सह तत्रागत्य खिन्नं रामलक्ष्मणमेवमवोचत्, जो रामलक्ष्मणौ ! युवयोर्षस्थाने कथं विषादः ? यतः पुत्रात्पराजयो वंशोद्योतनाय कस्य न स्यात् ? सीताकुक्षिसमुत्पन्नौ श्रीरामपुत्रौ लवणांकुशनामानौ युरुव्याजेन युवां दृष्टुमागतौ यत्रेदमनिज्ञानं यच्चकं गोत्रे न प्रभवति यथा जरतमुक्तं चक्रं बाहुबली मुधानृत्तथा लक्ष्मणमुक्तं चक्रमंकुशे मुधान्त एतदेवानिज्ञानं. त्यागात्प्रभृति सीताया । वृत्तांतं नारदोऽखिलं । पुत्रयुकांतमाचख्यौ । विश्वविस्मयदायकं ॥ १ ॥ रामोऽपि विस्मयत्रीमा - खेददर्षसमाकुलः ॥ मुमूर्ब संज्ञां लेने च । संसिक्तचंदनांनसा ॥ २॥ ततो लक्ष्मणेन सहितो रामो हर्षान्वितशरीरो विस्मयस्मेरमानसः साश्रुनयनः पुत्रवात्सव्यपूरितो लवणांकुशयोः समीपं जगाम तदा विनीतौ लवांकुशावपि श्रीराममायांतं दृष्ट्वा रथदवातीर्थ सन्मुखमागत्य रामलक्ष्मणयोः पादेषु पेततुः श्रीरामो लवांकुशावालिंग्य निजोत्संगे च निवेश्य मूर्ध्नि चुंबन शोकस्नेहसमाकुल उच्चै रुरोद ततो लक्ष्मणोऽपि रामोत्संगाल्लवांकुशौ निजोत्स गे निवेश्य शिरसि चुंबन् बाहुभ्यां समालिंग्याश्रुपूर्णदृक् कुशलं पत्र. लवांकुशावपि रामलक्ष्मण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367