Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
३२७
राम राधो लक्ष्मणं रथोत्संगे पतितं दृष्ट्वा रथमयोध्यांप्रत्यचालयत्, तावल्लब्धसंझो लदमणः साक्षेपं वि. चरित्रं
रा,प्रत्यवोचत्, नो विराध! त्वमयोध्यांप्रति रथं किं प्रेरयसि ? यतो रामनातुर्दशरथसूनोरिदमनुचितं, अतस्त्वं मम रथं तत्रैव प्रापय यत्र तौ महैरिणौ वर्तेते, एषोऽहं यथा तबी चक्रेण बिनभि, एवं सदमणेनोक्ते विराधो रथमंकुशंप्रत्यनैषीत. ततो लदमणः संग्रामसज्जो नृत्वांकुशंप्रति द. धावे, अंकुशोऽपि तथैव सङो नृत्वा सदमणंप्रति दधावे, एवं तयोः संग्रामो बनव. तस्मिन संग्रा. मे तयोः पुरतोऽन्यः कोऽपि स्थातुं न शक्नोतिस्म. क्रुको लदमणोंकुशंप्रति दिव्यशस्त्रयुध्वा यावता तं जेतुं न शक्नोति तावता तेन निजं सुदर्शनचक्रं स्मृतं, सुदर्शनमपि तत्दणादेव तस्य करतले समागतं. थय खदमणेन चक्रमागतं दृष्ट्वा किं कृतं तदाह-ब्राम्यदत्यर्कभ्रमरं । भ्रामयित्वा च त. दिवि ।। ऋछो मुमोच सौमित्रि-रंकुशायास्खलष्यं ॥ १॥ आपतत्तामयामासा-नेकशोऽस्त्रैस्त दंकुशः ॥ सर्वात्मनापि लवण-स्ताम्यामास तबरैः ॥२॥ वेगेनागत्य तचक्र—मंकुशस्य प्रद. क्षिणां ॥ कृत्वा लदमणहस्तेऽगा-पुनर्नीम श्वांडजः ॥ ३ ॥ तद्न्यो सदमणोऽमुंच-चक्र कृ. | त्वा प्रदक्षिणां ॥ पुनस्तत्पाणिमेवागा-ज्वालानम व दिपः ॥४॥ चिंतयामासतुश्चैवं । विष.
For Private And Personal Use Only

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367