Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम योः पादयोः पतित्वा सर्व स्वकुशलवृत्तांतमृचतुः. शत्रुघ्नोऽपि तथैव लवांकुशावालिलिंग. अपरेऽपि
हि भूपालाः । सैन्ययोश्च योरवि ॥ प्रमोदंतेस्म संन्य । विवाहमिलिता व ॥१॥ पुत्रयोर्विक चरित्रं
मं दृष्टा । पित्रा च सह संगमं ॥ हृष्टा सीता विमानेन । पुंडरीकपुरं ययो॥॥ सहदपुत्रला. ३१० भेन । मुदिती रामलक्ष्मणी ।। हृष्टौ च स्वामिहर्षेण । नचराः खेचराश्च ते ॥ ३॥ नामंडलनृपा
ख्यातो। वज्रजंघनृपोऽपि हि ।। ननाम रामसौमित्री । विनीतश्चिरपत्तिवत् ॥ ५ ॥ रामोऽपि वज्र जंघं नृपं बनाये, नो वज्रजंघ! त्वं मम जामंडलसमोऽसि, यतस्त्वया मम पुत्री वर्धिती, मम पत्नी सीता च रक्षिता, अतस्त्वं मम व्रातृतुब्योऽसीत्युक्त्वा पुष्पकारूढः श्रीरामचंद्रः सलक्ष्मणोऽर्धासनोपविष्टान्यां पुत्रान्यां सहितोऽयोध्यां पुरी प्राविशत्, तदोदुग्रीवपाविर्णनिः पौरलोकर्मार्ग प्रेक्ष्यमाणो नागरिकैश्च स्तूयमानोऽसावयोध्यां पुरीमगबत्. ततः स रामो व्रातृपुत्रसहितो विमानाऽत्ततार, न गर्या चोत्सवं कारयामास.
अथ श्रीरामंप्रति बदमणकपीश्वरबिनीषणहनूमदंगदाद्या विद्याधराः संन्य व्यजिझपन हे स्वा. मिन् सीता देवी परदेशस्थिता विरहविधुरा कुमारान्यां रहिता चातिकष्टेन तिष्टति, अतस्तवाझ्या
For Private And Personal Use Only

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367