Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 327
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम- निर्जितं न च पराजितं. ततस्तेऽग्रसारथयः स्वस्वरथान भृशं ब्रामयामासतुः, चत्वारश्च ते इंडयोचरित्रं धिनो विविधास्युयुधुः, विशातझातिसंबंधौ । सपदी लवणांकुशौ । युयुधाते निरपेदौ । वझा. नादामलदमणौ ॥१॥ अथ रामलक्ष्मणो विविधायुधैयुध्वा खेदं प्राप्तौ. श्रीरामः कृतांतवदनंप्रत्याह ३२६ नो कृतांतवदन! शत्रुप्रति रथं वास्य? तेनोक्तं स्वामिन्नमी दयाः खेदं प्राप्ता लवबाणैश्च भृशं वि. छाः कशानिस्ताडिता अपि न चलंति, तथा मुरघातप्रहारेण तवायं रथोऽपि जर्जरतामगमत्. तयैतौ मम दोर्दमावलि बिटकांडघातजर्जरी जातौ स्तः, तेनाश्वरश्मि चालयितुमहमसमर्योऽस्मि. प. मनानोऽप्यन्नाषिष्ट । ममापि शिथिलायते ॥ धनुश्चित्रस्थितमिव । वज्रावते न कार्यकृत् ॥ १ ॥ श्र. नृन्मुशलरत्नं च । वैरिनिर्दलनदमं ॥ कणखंडनमात्राई–मेवैतदपि संप्रति ॥५॥ अनेकोंकु शीनृतं । यदृष्टं नृपदंतिनां ॥ हसरत्नं तदप्येत-दभूदुपाटनोचितं ॥ ३ ॥ विपददयकारिणां ममास्त्राणां केयमवस्थागता? न ज्ञायते किं नविष्यति ? पुनश्चिंतितं रामेण यथा ममास्त्राणि ल. वंप्रति मोघीभूतानि, तथा लदमणस्यापि कुशविषये मोघीतानि. अत्रांतरेऽतितोदणेनांकुशवाणेन तामितो लक्ष्मणो मूर्गविधुरो रथोत्संगे न्यपतत, ततो वि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367