Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | वैधरूपमकार्य स माकार्षीदिति मम मनसि चिंता वर्तते, यतस्त्वमुत्तिष्ट यथावां डुतं वांतिके ग चरित्रं बावः इत्युक्त्वा जानकीमात्म -- विमानमधिरोप्य च ॥ लवणांकुशयोः स्कंधा - वारे भामंडलो य यौ ॥ १ ॥ तौ नमश्चक्रतुः सीतां । कुमारौ लवणांकुशौ ॥ मातुलोऽयमिति सीता - ख्यातं नामं ३५५ | डलं तथा ॥ २ ॥ स तौ शिरसि चुंबित्वा । स्वोत्संगमधिरोप्य च ॥ दर्परोमांचितवपु - रित्यूचे ग दादरं || ३ || हे नागिनेयौ ! युवयोर्माता पूर्व वीरपत्न्यासीत, सांप्रतं युवान्यां पुत्रान्यां वीरसू जता. किंच यामिनीपतिनिर्मला युवां यद्यपि वीरौ वीरपुत्रौ च वर्तेथे तथापि पितृपितृव्याभ्यां सह रणं मा कृषीथां, यतो ययोः पुरो विश्वकंटकोऽपि रावणः संग्रामे न स्थितस्तयोः पुरतः कौ युवां ? केन्ये देवा दानवावा ? बहु किं कथ्यते ? स कोऽपि नास्त्यस्मिन् जरते यो रामलक्ष्मणौ प्रति योधुं समर्थो नवति.
एवं नामंमलेन स्नेहवशादार्यमाणावपि तावूचतुर्यथा - तावूचतुर्मातुलं तं । स्नेहजीरुतयान या ॥ वत्स्वखाप्यनया ह्येव -- मूचेऽथो कातरं वचः ॥ १ ॥ एवं तयोब्रुवाणयोरेव तत्सैन्यानां रामसैनिकैः समं युद्धं प्रावर्तन इतस्तौ कुमारावपि युकायोत्तस्थितौ रामलक्ष्मणावपि वानरराक्षससैन्य
For Private And Personal Use Only

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367