Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम जिल्ला तौ परकूलं गतौ तत्राप्यार्यांनार्यान् साधयित्वा तैर्नृपैः परिवृतौ तस्माद्देशान्निवृत्तौ तौ लवांचरित्रं कुश पुंडरीकपुरमुपेयतुः. लोकोक्तिर्यतःयो धन्यो वज्रजंघो । यदीयजामिनंदनौ ॥ ईदृशाविति जल्पद्धि - वश्यमाणौ पुरीजनैः ३२२ ॥ १ ॥ जग्मतुः स्वगृहं वीरौ । नृपवीरैः समावृतौ ॥ प्रणेमतुश्च जानक्या - श्ररणौ विश्वपावनौ ॥ २ ॥ चुचुंब मूर्ध्नि तौ सीता । स्नपयंती मुदश्रुभिः || रामलक्षणयोस्तुल्यौ । नयास्तमिति चावदत् ॥ ३ ॥ पय तौ लवांकुशौ कतिचिद्दिनानि मातृसमीपे स्थितौ प्रयैकस्मिन दिने ताभ्यां नि. जमाता पृष्टा, हे मातस्तवाज्ञयावां रामलक्ष्मणौ पश्यावः, येन च त्वमेकाकिनी वने मुक्ता तस्य प राक्रमं पश्यावः एतद्दचनं श्रुत्वा सीता रुदंती जगाद, हे पुत्रौ युवयोः केयमनर्थेच्छा ? युवयोः पितृपितृव्यौ देवानामपि दुर्जयौ वर्तेते, यान्यां त्रैलोक्यकंटको राक्षसपतिः संग्रामे निहतः, तयोरग्रे के युवां ? केऽन्ये दैत्या वा दानवा वा मानवा वा ? छातो यदि युवयोः पितरं दृष्टुमुत्कंठा वर्तते तर्हि विनम्रीनूय पितृपितृव्ययोः पादौ युवां प्रणमतं, यतः पूज्ये हि विनयोऽर्हति तावूचतुर्हे मातस्तयोः कथं विनयः क्रियते ? तौ त्वावयोः शत्रू, येन त्वं निर्दोषापि दोषमुत्पाद्य वने त्याजिता, तो ज
For Private And Personal Use Only.

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367