Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 321
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-लवणायोहायत्, एवमन्या अपि द्वात्रिंशत्कन्या लवणः पर्यणैषीत. ततो वज्रजंघो मातुलः पृथ्वी चरित्र पुरनगरेशितुः पृथुराझोऽमृतवतीराझीकुदयुद्भवां कनकमालिकानियां पुत्री कुशाय ययाचे. पृथुराजो चे नो वज्रजंघ! यस्य वंशो न ज्ञायते तस्मै स्वदुहिता कयं दीयते ? तवचनं श्रुत्वा कुपितो व. ३५० ब्रजंघः क्रोधारुणलोचनः पृथुप्रति संग्रामसङो बन्व, नन्नावपि परस्परं युयुधाते. पृथुराजा पोतन पुराधीशं स्वमित्रं जितशत्रु सहायार्थमाह्वयत्, वज्रजंघोऽपि स्वान पुत्रांस्तथा लवांकुशान समाह्वयत्. एवं तयोः संग्रामो बच्व, तस्मिन् संग्रामे वज्रजंघसेना पृथुराजेन नमा, मातुलसेनामंगेनातीवकुपि. तौ लवांकुशौ निरंकुशगजाविव प्रणितावधाक्तां. - अनज्यत ससैन्योऽपि । पृथुर्यावन्नरेश्वरः ।। ऊचतुस्तावदेवं तौ । हसंतौ रामनंदनौ ॥१॥ हे राजस्वं सुवंशजोऽझातवंशयोरावयोरणे कथं पलायितः? इति तवचनं श्रुत्वा पृथुराजा वलित्वा सवांकुशपुरतो नमस्कारं विधायैवमवादीत, भो महापुरुषो युवयोवैशोऽथ मया विझातोऽमुना विक. मेण, यतो युवां सुकुलोत्पन्नाविति कथयित्वा पूर्व वज्रजंधेन मार्गितां निजपुत्री कनकमालिकां | कुशाय ददौ, तथा पृथुनृपो वज्रजंघेन सह सर्वजां समदं संधानं चके. तस्मिन् समये तत्र ना.) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367