Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम नकस्यापि युवाहानमानंदकर कुलद्दययशस्करं च युज्यते, अतोऽस्माकमाझा देहि? यथावां तत्र ।
। यास्याव इति कथयित्वा सीतायां रुदत्यामपि तौ स्वयं चेलतुः.
। एवं तौलवांकुशौ महासैन्यौ महोत्माहौ च रामनगरीप्रति प्रतस्थाते. कुठारकुदालभृतां । स. ३५३
हस्राणि नृणां दश ॥ तयोः पथ्यविदन वृदा-दिकं दमां च समां व्यधुः ॥१॥ क्रमेण मार्गे ग. बतोस्तयोलवांकुशयोः सेनानी रामलक्ष्मणयोर्देशानमंजत् , अयोध्यामार्ग व बध्वा स्थितः, लवां कुशावपि योध्धुकामावयोध्यासमीपमागबतां. रामलक्ष्मणावपि रिबलोपेतं रिपुमागवतं श्रुत्वा सं. ग्रामायायोध्यानगरीतो निर्ययतुः. अथ सौमित्रिरूचे केऽमी मर्तुकामा मम क्रोधानले पतंगवद्भवि तारः समायाताः? श्युक्त्वा सह रामेण । सुग्रीवादिनिरावृतः॥ युछे चचाल सौमित्रि-रमित्रध्वांतनास्करः ॥१॥ श्तश्च नारदादामंडलभूपतिस्तवृत्तांतं श्रुत्वा ससंव्रमः सीतासमीपं समागात्. ततस्तं समागतं दृष्ट्वा सीता साश्रुनयनोचे नो बांधव तव नागिनेयौ मम पुत्रौ लवांकुशौ मत्स्यागासहिष्णुत्वाद्रामलदमणोपरि युधाय गतौ वर्तेते. भामंडलेनोक्तं हे नगिनि सीते! रामेण तावदेकं त्वकार्यमविमृश्य कृतमेवास्ति यत्त्वं लोकगिरा वने त्यक्ता, अथ द्वितीयं तु रनसवशात्पुत्रयो.
For Private And Personal Use Only

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367