Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
राम दन्यत्र स्थानं त्रातृनिकेतनं, त्वं च ममैकधर्मत्वात्साधर्मिकी नगिन्यसि. यतः-अनन्नदेसजाया । ।
खन्नाहारेण वछियसरीरा ॥ जिणसासणं पवन्ना । सवे ते बांधवा नणिया ॥ १ ॥ रामोऽपि त्वां लोकापवादेनात्यादीत्, न तु स्वयमत्यादीत्, अथ पश्चात्तापेन रामोऽपि स्वयमेव कष्टनाग्जविष्य. ति, धिग्धिगविचार्यकारित्वं, यतः-अपलदितं न कर्तव्यं । कर्तव्यं सुपरीदितं ॥ पश्चाद्भवति सं तापो । ब्राह्मणी नकुलं यथा ॥१॥ इति कथयित्वा निर्विकारेण वज्रजंवेन शिबिका समानायि ता, हे नगिनि अथ त्वं छुतमारुह्यतामिति कथयित्वा सीतां शिविकायामारोप्य क्षेमेण पुंडरीकपुरे चागात्. सीताप तेन वितीर्णे गृहेऽहर्निशं दानशीलतपोजावनाभावितात्मा पितृवेश्मनीव सुखेना स्थात्. तश्च कृतांतवदनो रामसेनानी रामसीमीपं गत्वा सीतापरित्यागादि सर्व स्वरूपं निवेद्यावदत, हे स्वामिन् ! मया सीता सिंहनिनादाख्ये भीषणे वने परित्यक्ता मृर्षिता मौ पतिता पुनल ब्धसंझा च वितापं कुर्वाण कथंचिर्यमालंब्य भवंतमेवमादिशद्यया-सदा विमृश्यकर्तुस्ते-5. प्यविमृश्य विधायिनः ।। मन्ये मद्भाग्यदोषेण । निर्दोषत्वमवाप्यते ॥१॥ खलोक्क्याहं यया त्य ता। निर्दोषापि त्वया प्रभो ॥ तथा मिथ्यादृशां वाचा । मात्यादीर्धर्ममार्हतं ॥२॥ जिम जनव.
For Private And Personal Use Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367