Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ३०१ राम | मलयसिंहले त्यादीन् साधयन् प्रकृष्टबलान्वितो मथुरामागात तव च सोऽष्टनिरग्रजैः सह भृशं युयुचरित्रं धे, नानुप्रजादीनावपि बध्ध्वा स स्वबलेऽनैषीत, पुण्येन जयः, पुण्यं च सर्वत्र प्रधानं, यतः - पु. यैः संभाव्यते पुंसा - मसंनाव्यमपि दितौ ॥ तेरुरुसमाः शैलाः । किं न रामस्य वारिधौ |||| चंद्रनो राजाष्टावपि स्वान् पुत्रान् मोचयितुमचलांतिके स्वमंत्रिणः प्रेषीत्. ते मंत्रिणोऽ प्लांतिके गत्वा यावद्दिज्ञपयंति तावत्तेनाचलेन ते मंत्रिण उपलदिताः, मंत्रिभिरप्यचल उपलदितः, पचलेनापि स्ववृत्तांतस्तेभ्यः कथितो यथा गृहान्निर्गमनानंतरं यथा राजेंद्रदत्तेन पाणिग्रहकारितं यथा देशादिकं दत्तं यथा देशसाधनकार्ये स निर्गतः, यथा च संग्रामे चानुप्रजादयोवपि वज्रातरो बच्ाः, एवं सर्वोऽपि व्रत्तांतस्तेन मंत्रिणामग्रे निवेदितः, ततस्ते मंत्रिणः सर्वमपितं वृत्तांतं स्वराज्ञे चंद्रप्रनायाचख्युः पथ से चंद्रप्रनो राजा स्वयं तत्र गत्वा पुत्रं च सन्मानित वान्, पुत्रोऽपि पितुः पादौ प्रणम्य स्वापराधं दमयामास ततो हृष्टचंप्रनो गजे समारुह्य निजोत्संगे च तं लघुपुत्रमचलं निधायान्यैरष्टभिः पुत्रैः परिवृतो मथुरापुर्यां प्राविशत् क्रमेण स चंद्रप्र नो राजा तं निजं लघीयांसं पुत्रमचलं निजे मथुराराज्ये संस्थाप्य स्वयं दीक्षामंगीचक्रे यचलो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367