Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम मथुरासमीपे यमुनानदीतटे स स्वबलं न्यस्थात् तदा गर्वान्वितेन मधुनृपेणैवं न ज्ञातं यदयं म चरित्रं मोपर्यागतः, किंतु स्वेच्छया कुत्रविद्याति, इति विचार्य मधुराजा स्वेच्छया मथुरापूर्वस्थिते कुबेरोद्याजयंत्या पट्टया सार्धं क्रीडापरो वर्तते शत्रुमेन पूर्वे वानराः प्रेषिताः तैश्च तत्स्वरूपं शत्रुघ्ना६योक्तं यथा मधुनरेंडो वनमध्ये जयंत्या पट्टदेव्या समं क्रीडतीति तथा शूलं च तस्यास्त्रागारे वर्तते तत् श्रुत्वा छतज्ञः शत्रुघ्नो रात्रौ मथुरायां प्राविशत् स्वकीयवलैश्च मधुं तत्रैव रुरोध. ततः शत्रुघ्नों मधुपुत्रं लवणरणं संग्रामे जघान पुत्रवधोदतं श्रुत्वा वृद्धोऽपि स मधुराट् क्रुद्धो धावितः, धनुरास्फाब्य च तेन दशरथपुत्रेण सह स युयुधे, यथा-- अन्योन्यमस्त्रैरस्त्राणि । बिंदानौ तावुना वपि ॥ शस्त्रशस्त्र प्रचक्राते । चिरं देवासुराविव ॥ १ ॥ धनुः समुझावत चाग्निमुख्यांश्च शिलीमुखान् ॥ सौमित्रिदत्तानस्माप-तुर्यो दशरथात्मजः ॥ २ ॥ ततश्चोपवने गत्वा - धिज्यं कृत्वा ॥ जघान मधुं वीरं । शार्दूलमिव लुब्धकः ॥ ३ ॥ तद्राणघानविधुरो | मधुरेवमचिं तयत् ॥ शूलं पाणौ न मेऽभ्यागा-तदतो लक्षणानुजः ॥ ४ ॥ इति चिंतयित्वा जावचारित्रं प्र तिपद्यानशनं विधाय नमस्कारपरायणो मधुराम मृत्वा सनत्कुमारे देवलोके महर्द्धिको देवोऽनूत For Private And Personal Use Only.

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367