Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ।
४५
वा । बिम्बेनोक्तम्-तथ्यं भो ! तव बिम्बं वर्षशतत्रयायुः । एतानि वर्षत्रयायूंषि भविष्यन्ति । इतः कश्चित् व्यव हारी स्तम्भतीर्थं वाणिज्याय गतः । तत्र तेन श्रीदेवाचार्या नमस्कृताः । पृष्टम् - किमद्य कल्ये नृपः पुण्यकर्म्म तनोति ? । तेनोक्तम्-द्वात्रिंशद्विहाराणां प्रतिष्ठा जाता । तस्य उत्सवस्य किं वर्ण्यते । लग्नं वेत्सि ? । अमुकमनुमानम् । इदं लग्नं हेमाचार्यैर्निरूपितं न वा ? | यदि निरूपितं तदा महत् क्षुण्णं जातम् । स पुनः पत्तनमाययौ । हेमाचार्यैः पृष्टम् - श्रीदेवसूयो नमस्कृताः । स्वरूपमुक्तम् । त्वया कारणं किमपि न पृष्टम् ? । मया ज्ञातं यदुन्नति - 5 मसहमानाः कथयन्ति । इतः श्रीदेवाचार्याः पत्तनमागताः । श्रीहेमाचार्यान्नमस्करणायाऽऽगच्छतो विलोक्योक्तम्-तपोधनाः ! नृपगुरूणामर्थे उपवेशनमानयत । श्रीमाचार्या विस्मिताः । यावद्वन्दन्ते तावदुक्तम्- हे नृपगुरवः! इहास्यताम् । हेमाचार्यैरुक्तम् - प्रभो ! ममोपरि कथमप्रसाद ः १ । प्रभुभिरहं दर्शनविरुद्धे पथि सञ्चरन् दृष्टः श्रुतो वा । कथयत-प्रतिष्ठालग्नं भवद्भिर्निरूपितं न वा ? । निरूपितम् । तत्र क्रूरकर्त्तरीयोगोऽस्ति । एतल्लमं पूर्वकृतानामपि प्रासादानामनर्थहेतुः । भगवन् ! किं क्रियते ? । गुरुभिरुक्तम् - स्तोकदोषं बहुगुणं कार्यं कार्य 10 विचक्षणैरिति विचिन्त्य यदमी प्रासादा मूलतोऽप्यपाकृत्य नूतनास्तदा सर्वेऽपि प्रासादाः स्थिराः स्युः । प्रभो ! एतन्न युज्यते । तर्हि भवितव्यतैव बलवती भवतां कोऽपराधः ॥ इति द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ।।
(G.) सङ्ग्रहे कुमारपालसम्बन्धिवृत्तम् ।
९८८) श्रीकुमारपाल : भावस्थितौ भ्रमन् श्रीसिद्धपुरे गतः । तत्र शकुनान्वेषणे तेन कोऽपि मारवोऽभ्यर्थित:किं मे भविता ? । अत्रार्थे गतौ बहिः । ततो देव्याह्वाने कृते देवी श्रीमुनिसुव्रतचैत्ये आमलसार के स्वरद्वयं कृत्वा, 15 ततः कलशे त्रयं, ततोऽपि दण्डे स्वरचतुष्टयं च विधाय स्थिता । ततः स शाकुनिकः प्राह - तव जिनभक्तस्य सतो राज्यप्रायादि अधिकाधिकं पदं भवितेति ॥
९८९) अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणांचाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम् - तव राज्यं भविष्यति । परं तत्र सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न 20 सन्ततिस्तव ॥
९९०) तपोधनवृत्त्या वर्तमानस्य श्रीकुमारपालस्य राज्यावसरे श्रीप [तनो ] परि गच्छतः पथि [दुर्गा ] पूर्व बब्बूलवृक्षे निविश्य स्वरचक्रे तदनु राफमध्यान्निःसृतफणिः फणोपरि.. . सार्थे वहमानः मारुयकः पृष्टः । तेनोक्तम् - दिनत्रयेण तव राज्यं भविष्यति । परं प्रहरत्रयेण विघ्नं विद्यते । तदनु सार्थे तृतीये यामे मेघवृष्टौ ... .. मध्यान्निःसृते कुमारपाले द्वादशजनोपरि विद्युत्पातः समजनि । ततस्तृतीये दिने राज्यं जातम् ॥
25
९९१) अन्यदा श्रीजयसिंहदेवो दिवं गतः । तदनु अष्टादशदिनानि यावत्पादुकया राज्यं कृतम् । ततः श्रीहेमसूरिकथितदिनोपरि कुमारपालः समागच्छन् निशि कडीग्रामपाद्रप्रासादे सुप्तः । तत्रारक्षकः परिभ्रमन् आगतः । चरच्छलेन कुट्टयित्वा प्रावरणकम्बलादि गृहीत्वा स मुक्तः । प्रातः समुत्थाय पत्तने नड्डुलाकान्हडदेवस्य निजभावुकस्य गृहं गतः । ततो भगिन्या दुकूलानि दवा राजभवनं प्रेषितः । तत्राग्रे त्रयो राजप्रतिपन्नपुत्रा राज्यं दत्त्वोत्थापिताः । कुलक्षणैरेभिः । तत् एकेनोक्तम् - अहं सर्वं मारयिष्यामि । द्वितीयेनोक्तम् - यत् यूर्य भणिष्यथ 30 तदहं करिष्यामि । तृतीयो दुकूलाञ्चलै रुलमानैरुपविष्टः । अत्रान्तरे कुमारपालः समागतः । कान्हडेनोक्तम् - भव्यं कृतं यदधुना समागतः । राज्ये भवानेव । इत्थं वारितेनापि कृष्णदेवेन राज्यं दत्तम् । ततचतुर्द्दशराज्यस्थानमहाधर, ४ राउल, ७२ मंडलीक, ८४ राणा, ३६० सामन्तपरिवारः प्राकारबहिर्निर्गत्य स्थितः । ततो नित्यं कथापयन्ति कृष्णदेवस्य ते प्रधानाः - त्वया किं कृतं यदस्मै राज्यं दत्तम् । तेन कथितमहं न मारयिष्यामि,
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220