Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
वनस्वामिकारितशत्रुञ्जयोद्धारप्रबन्धः ।
.९९ कुमारी यस्य तीर्थ दत्ते तस्य तीथं जातम् । तैर्भणितम्-एतत्प्रमाणम् । प्रथमं दिग्वस्त्रैमण्डले मण्डिता कुमारी । पात्रं नापूरि तैः । ततः श्रीवप्पभट्टसूरयो वसतौ ध्याने उपविष्टाः । सङ्घशो वासान् दत्त्वा प्रहितः । तेन कन्याशीर्षे वासाः क्षिप्ताः । ततः पात्रेणाभाणि(३००) इक्कोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स।
संसारसागराओ तारेइ नरं व नारिं वा ॥ (३०१) उजितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स ।
तं धम्मचकवादि अरिहनेमि नमसामि ॥ इति गाथाद्वयं तस्या मुखात्सर्वैरपि श्रुतम् । तद्दिनादात्मीयं तीर्थ सञ्जातम् ।
॥ इति उजयन्ततीर्थात्मकरणप्रबन्धः ॥
10
20
५०. वनखामिकारितशत्रुञ्जयोद्धारप्रबन्धः (P.) ६२२२) अथैकदा दशपूर्वधराः श्रीवज्रस्वामिगुरवो मधुमत्यां नगर्या समायाताः । श्रीशत्रुञ्जयदेवं नन्तुं गताः । देवं नमस्कुर्वद्भिर्भोजमेकमागतं दृष्टम् । देवार्चकः पृष्टः-रे! किमिदम् । देव ! प्रत्ययान् पूरयति । चिन्तितम्जिनशासनस्य मुख्यमिदं तीर्थम् , परं तत्र कपर्दी मिथ्यात्वी जातः एतन्न सुन्दरम्-इति विचिन्त्य मुहुयानगरे पुनरायातः। चिन्तितं ध्यानबलेन-अस्य तीर्थस्य क उद्धारः कर्ता। अस्य नगरनिवासी सौराष्टिकप्राग्वाटो भावडश्रेष्ठिपुत्रो जावडः । तं मत्वा देशनामध्ये उक्तम् । तच्छ्रुत्वा जने गते जावडस्तु स्थितः-प्रभो! यदादिष्टं 15 अन्यः कोऽप्यहं वा । भवानेव । भगवन् ! ममाष्टादश प्रवहणानि क्वापि सन्ति न वा, तन ज्ञायते । वर्ष १२ जातानि । अधुना भोजनमपि कष्टेन भवति । स एव............गृहे गतः। अङ्गशौचं कृत्वा यावद्देवपूजायां प्रवृत्तः तावद्वर्धापनिकेनेत्युक्तम्-यत् प्रवहणान्यष्टादश क्षेमेणागतानि । श्रेष्ठिना विम्बस्याग्रे जलं मुक्तम् ।
(३०२) ...गरबालणि वलिणि वलि कित्तीसु अन्भडभंज।
___अत्तागमणु न जाणिउं तुह पनरह मुह पंच ॥ __ यत्तेषु द्रव्यमेष्यति तत्तीर्थार्थे । भुक्त्वा वाहणवस्तून्युत्तार्य गुरूणां [पार्थे] गतः । प्रभो! योग्यता जाता। उद्धाराय यतध्वम् । गुरुभिर्विमृष्टम्-आदौ बिम्ब पोतके (?) क्रियते । तन्नागपुरप्रत्यासन्नमकडाणाग्रामे मम्माणीनामखाणौ बिम्ब निष्प.........स्ते मूले द्रामलक्ष एकं व्ययति । तत्राश्वानवीरक्रियेण (?) क्रीत्वा विम्बमानीयताम् । जावडिस्तु द्रव्यमादाय तत्र गतः । विम्बं क्रीत्वा आनिनाय । कपर्देरनुभावाद्धिम्बं यावती भूमि दिने च[टति] तावती रात्रौ पश्चाद्याति । गुरुभिरुक्तम्-श्रेष्ठिन् ! उपवासं कृत्वा धौतवसनानि परिधायैकस्य 25 चक्रस्य तले त्वया स्थेयम् , अपरस्य श्रेष्ठिन्या । प्रीतौ दम्पती तथा स्थितौ । तयो............त्थितं स्वरूपेण । प्रातरुत्थायोपरि नीतम् । इतः श्रीवज्रस्वामी श्रीमरुदेव्याधिष्ठायकं ध्यानबलाद्धोगवलाच स्वायत्तं चके। क्रमेण शेषा अपि स्वायत्तीकृताः। ते तु कपर्दिनमन्वेषयन्ति । स तं यातं वा । एवं षण्मासप्रान्ते कपर्दी क्रीडायां गतः । शेषव्यन्तरैः स्थानं शून्यं मुक्तम् । इतो लेप्यबिम्बं मण्डपे समानीतं शैलमयं मध्ये स्थापितम् ।
६२२३) तत्र नूतनकपर्दी स्थापितः । स पूर्व टीम्बाणाग्रामे-कोऽपि मधुमत्यां कथयति-कोलिक आसीत् ।30 तस्य द्वे भार्ये-एका हा[डिः] अपरा कुहाडिः । स चीवरं प्रत्यहं वणयति । उभयतस्ताभ्यां प्रान्ताया......करे मद्यभुम्भल्यो वर्त्तते। यदा यस्याः समीपे सयाति सा तदा तं पाययति । इतश्च सुव्रताचार्यास्तनुगमनिकायां गताः। तैदृष्ट्वा विमृष्टम् । एष अविरतः । अस्थायुः कियत् । घटीद्वयं विमृश्य आहूय उक्तः-भोस्त्वया अनिच्छता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220