Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 7
________________ ३ प्राकृत कथासंग्रह नीयाणमुवसमो, न सामेणं । ता दंसेमि संपइ अविणयफलं' ति । पेसिया तत्थ हणणत्यं नयनविसा महाफाणणो । तक्खणं चिय नहरिऊण तेहिं जलन्तनयनेहिं पलोइया समाणा भासरासीभूया सव्वे वि सगरसुया । 5 तं पच्छिय जाओ हाहारवगन्भिणो महाकन्दो सिविरे । विमुक्ककेसाओ भग्गवलयाओ तोडियहारलयाओ हा देव, देव त्ति पलवन्तीओ लोलन्ति महीए अवरोहजुवईओ एवं विलवमाणं संठवियं सेनं मन्तिणा जहा ईइमो चेव असारो संसारो, अणिवरािणज्जो दिव्वपारणामो । किं एत्य बहुणा विलवणेणं । कज्जे मणो दिज्जइ, 10 न सोयणिज्जा कुमारा, जओ बहुतित्थवन्दणेणं, इमस्सजिणालयस्स रक्खाकरणेण बहुजणोवयारेण य उवज्जियसुहकम्मा । तेण दिज्जउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मन्तिवयणं, सव्वेहि वि दिन पयाणयं । कमेण पत्ता नियपुरमासन्नं सामन्ता, सव्वेहि य मन्तियं तत्थ ' कहमिमं रायस्स कहिउँ पारीयइ, 15 नं कुमारा सव्वे एकपए पेच्छन्ताणं चेव अम्ह दड्डा, वयं च अक्खयदेहा समागया । लज्जाकरमेयं, ता पविसामो सव्वे चेव जलन्तजलणं'। __ एवं तेसिं मन्तन्ताणे समागओ एगो दिओ, भणियं च तेण 'किमेवमाउलीहूया, मुश्चह विसायं, जओ न संसारे किंचि सुहम20 सुहं वा अञ्चब्भुयमत्यि, भणियं च कालम्मि अणाईए जीवाणं विविहकम्मवसंगाण । तं नत्थि संविहाणं संसारे जं न संभवद ॥ अहं साहेमि राइणो इमं वइयरं' । पडिवन्नं तं तेहिं । तओ सो अणाहं अण्डयं भेत्तूण · हा मुट्ठो मुट्ठो' त्ति कलुणं वाहरन्तो 25 गओ रायदुवारं । निसुओ राइणा तस्स विलवणसदो। वाहराबिओ। केण मुट्ठो सि' ति पुच्छिओ वुत्तन्तं । तेण आणियं 'देव, एस एक्लो चेव मे सुओ । अहिणा दट्ठो य इमो जाओ निचेट्ठो ।ता काऊण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 102