Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 30
________________ २६ प्राकृत कथासंग्रह अन्नया य सोहम्म-सभाए सिंहासणमत्थयत्यो सोहम्मिन्दो सोयामणि नाडयं पेच्छन्तो अच्छइ । एयम्मि अन्तरे एगो ईसाणकप्पाओ संगमाभिहाणो देवो सोहम्मिन्द-पासे आगओ। तस्स य देह-प्पभाए सभा-ठिय-सव्व-देवाणं तेओ नट्ठो; आइच्चोदए चन्द5 गहा इव निप्पमा जाया सुरा । गए य तंमि सुरेहि विम्हिएहि सोहम्मिन्दो पुच्छिओ, जहा केण कारणेणं, सामि, इमस्स संगमदेवस्स बारसाइच्चोदयाहिओ तेओ'-त्ति । इन्देण भणियं 'इमेण पुन्वभवे आयम्बिल-वद्धमाणो नाम तवो कओ-'त्ति । तओ देवेहि इन्दो पुणो वि पुच्छिओ, जहा 'अन्नो वि कोइ एरिस-तेय-रूव-संपन्नो किं 10 अत्थि'-त्ति । इन्देण भणियं, जहा 'हत्थिणाउरे कुरुवंसे अत्थि सणं कुमारो नाम चक्कवट्टी जस्स तेओ रूवं च देवाणं पि अहियम्-इति।' तओ विजय-जयन्त-देवाअसदहन्ता बेम्भण-रूवेण गया तओ पडिहारेण मुक्कदारा पविट्ठा राय-समीवं । दिद्यो य तेहि राया गन्ध तेल अब्भंगण-किचं कुणन्तो । विम्हिया सक्क-वण्णिय-रूव-सिरीओ 15 अहिययरं रूवाइ-संपयं दटुं । पुच्छिया य रन्ना किमत्थमागया ? ते भणन्ति जहा 'तुम्ह रूवं तिहुयणे वि वणिज्जइ तइंसण-कोउगेणं ति' । पुणो वि रन्ना अइ-रूव-गन्विएण वुत्ता ‘मो भो विप्पा' किं मज्झ रूवं तुम्हेहिं दिलैं! थेवं कालं पडिक्खह जाव अत्थाणं उवविसामि ।' एवं ति जंपिय निग्गया दिया। चक्की वि लहुं माजिऊण 20 मण्डण-विहुसणं सिंगार चकाऊण उवविठ्ठो सिहासणे । वाहरिया दिया । ते सरीरं दह्रण विसण्णा । भणियं च तेहिं 'अहो मणुयाणं रूव-लावण्ण-जोव्वणाणि खण-दिट्ठ-नट्ठाणि । तं सोऊण भाणयं चक्किणा भो किमेवं तुम्हे वि सोयपरा मम सरीरं निन्दह ? 'तेहिं भाणयं 'महाराय, देवाणं रूव-जोव्वण-तेया पढम25 समयाओ जाव छम्मासाउग-सेसं ताव अवट्ठिया भवन्ति, तओ हीयन्ति; मणुयाणं पुणो ते य वडमाणा भवन्ति जाव जीवियमझो, तओ परण हीयन्ति, तुम्ह पुण रूव-जोव्वण-सिरीए अच्छे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102