Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 65
________________ मूलदेव जणणीए । भाणिया य : पेच्छ अम्मो, पुरिसाण अन्तरं' ति । ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिन्तियं 'अच्चन्तमोहिया एसा, न परिच्चयइ अत्तणा इमं; ता करेमि किंपि उवायं, जेण एसो वि कामुओ गच्छइ विएस; तओ सुत्थं हवईत्ति चिन्ति5 ऊण भाणओ अयलो ' कहसु एईए पुरओ अलिय-गामन्तर-गमणं, पच्छा मूलदेवे पविठू मणुस्स-सामग्गीए आगच्छेज्जह; विमाणेज्जह यतं, जेण विमाणिओ सन्तो देस-च्चायं करेइ। ता संजुत्ता चेटेजह ! अहं ते वत्तं दाहामि ।' पडिवन्नं च तेण। अन्नंमि दिणे कयं तहेव तेण। निग्गो अलिय-गामन्तर-गमण-मिसेण। पावट्ठो य मूलदेवो । जाणा10 विओ जणणीए अयलो, आगओ महा-सामग्गीए, दिट्ठो य पविस माणो देवदत्ताए । भाणओ य मूलदेवो · ईइसो चेव अवसरो, पडिच्छियं च जणणीए एयपेसियं दव्वं; ता तुमं पल्लङ्क-हेट्ठओ महत्तगं चेहह ताव ।' ठिओ सो पल्लङ्क-हेट्टओ, लक्खिओ अयलेण| निसण्यो पल्लङ्के अयलो । भाणया य सा तेण 'करेह ण्हाण-सामगिं' ! देव15 दत्ताए भाणयं ' एवं ' ति; ता उहिह नियंसह पोट्टि जेण अन्म ङ्गिज्जह ।' अयलेण भाणयं — मए दिट्ठो अज्ज सुमिणओ, जहा. नियत्थिओ चेव अब्भङ्गियगत्तो. एत्थ पल्लङ्के आरूढो हाओ ति । ता सच्च सुमिणयं करेसु' । देवदत्ताए भाणयं ' णणु विणासिज्जइ महग्वियं तूलियं गण्डुयमाइयं । ' तेण भाणयं ( अन्नं ते विसिट्टतरं 20 दाहामि'। जणणीए भाणयं एवं' ति। तओतत्थढिओ चेव अब्भङ्गिओ उव्वडिओ उण्ह-खलि-उडगेहिं पमजिओ । भरिओ तेण हेह-डिओ मूलदेवो । गहियाउहा पावट्ठा पुरिसा । सन्निओ जणणीए अयलो। गहिओ तेण मूलदेवो वालेहिं, भाणओ य रे ! संपयं निरूवेहि, जइ कोइ अस्थि ते सरणं ।' मूलदेवेण य निरूवियाई पासाई जाव, 25 दिलृ निसियासि-हत्थेहिं वेढियमत्ताणयं मणूसेहिं । चिन्तियं च 'नाह मेएसिं उच्चरामि, कायव्वं च मए वइर-निज्जायण, निराउहो संपयं, ता न पोरिसस्सावसरो' त्ति चिन्तिय भाणियं जं ते रोयइ, तं करेहि !' अयलेण चिन्तियं उत्तम-पुरिसो कोई एस आगईए चेव Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102