Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 70
________________ प्राकृत कथासंग्रह कला-पारगओ देवयाहिडिय-सरीरो विक्कमराओ नाम राया; ता एयस्स सासणे जो न वट्टइ, तस्स नाहं खमामि'त्ति । तओ सव्वो सामन्त-मन्ति-पुरोहियाइओ परियणो आणा-विहेओ जाओ । तओ य उदारं विसय-सुहमणुहवन्तो चिट्ठइ । आढत्तो उज्जेणि5 सामिणा वियारधवलेण संववहारो जाव, जाया परोप्परं निरन्तरा पीई। इओ य देवदत्ता तारिस विडम्बणं मूलदेवस्स पेच्छिय विरत्ता अईव अयलोवरिं । तओ य निब्भच्छिओ अयलो · भो अहं वेसा, न उण अहं तुज्झ कुल-घरिणी ! तहा वि मज्झ गेहत्थो एवं-विहं 10 ववहरसिकता ममत्थाए पुणो न खिज्जियव्वं'ति भाणय गया राइणो सयासं । भाणओ य निवडिय चलणेसु राया । तेण वरेण कीरउ पसाओ ।' राइणा भाणियं । भण; कओ चेव तुज्झ पसाओ; किमवरं भणीयइ ? ' देवदत्ताए भाणयंता सामि, मूलदेवं वज्जिय न: अन्नो पुरिसो मम आणवेयव्वो, एसो अयलो मम 15 घरागमणे निवारेयन्वो! ' राइणा भाणियं । एवं, जहा तुज्झ रोयए; परं कहेह, को पुण एस वुत्तन्तो ?' तओ कहिओ माहवीए । रुट्ठो राया अयलोवरिं । भाणयं च ' भो मम एईए नयरीए एयाई दोन्नि रयणाइं, ताई पि खली-करेह एसो । तओ हक्कारिय अम्बाडिओ मणिओ य रे तुम एत्य राया, जेण एवं20 विहं ववहरसि ? ता निरूवेहि संपयंसरणं, करेमि तुह पाण-विणासं'। देवदत्ताए भाणयं । सामि, किमेइणा सुणह-पाएणं पडिखद्धेणं ति ? ता मुञ्चह एयं!' राइणा भाणओ, ' रे एईए महाणुभावाए वयणेणं छुट्टो संपयं, सुद्धी उण तेणेवेह आणिएमं भविस्सह । तओ चलणेसु निवडिऊण निगओ राय-उलाओ । आदत्तो गवेसिउं दिसो दिसिं, तहा वि न लद्धो । तओ तीए चेव उणिमाए भवि: ऊण भण्डस्स वहणाई पत्थिओ पारस-उलं। इओ य मूलदेवेण पेसिओ लेहो कासेल्लियाई च देवदताए तस्स यराइयो । भाणओ य राया मम एईए देवदत्ताए उबरि महन्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102