Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 35
________________ बम्भदत्त दक्खिण-दिसामुहं । तओ दूर-देसन्तर-गएहिं दिट्ठो एगो गिरिवरो। तमारुहन्तेहिं एगमि सिलायले विकिट्ट तव-सोसियङ्गो सुहज्झाणोवगओ वग्धारिय-पाणी काउस्सग्गेण आयावेमाणो दिट्ठो एगो महामुणी। तं पेच्छिय जाय हरिसा गया तस्स समीवं । तओ भत्ति-बहुमाण5 पुव्वयं वन्दिओ भयवं । तेण वि झाण-समत्तीए धम्म-लाभ-पुव्वयं 'कुओ भवन्तो समागय'त्ति संभासिया । तेहि वि पुत्व-वुत्तन्तकहणा पुव्वं साहिओ निययाहिप्पाओ, जहा . एत्थ गिरिवरो पडणं करेमो' । तओ महरिसिणा भाणियं ' न जुत्तं तुम्हारिसाण अणेग-सत्थावबोहावदाय-बुद्धाणं पागय-जण-चट्ठियं ति । करेह 10 सारीरमाणसाणेय-दुक्ख--बीय--भूय--कम्म--वण--दहण--सहं निणिन्दपणीयं साहु-धम्म'ति । तओ महा-वाहि-पीडएहिं व आउरेहिं सुवेजम्स व निस्सङ्कियं पडिच्छियं तस्स वयणं, भाणये च देह, भयवं, अम्ह निय-वयं ! तेण वि जोग्गत्ति कलिऊण दिन्ना ताण दिक्खा । काल-क्कमेण य जाया गीयत्था । तओ छट्ठम-दसम-दुवालसद्धमास15 मासाइएहिं विचित्त-तवोकम्मेहिं अप्पाणं मावेमाणा गामाणुगाम विह रन्ता कालन्तरेण पत्ता हत्यिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मास-खमण-पारणए संभूओ साहू पविट्ठो नगरं । गेहाणुगेहं इरियासमिओ भमन्तो रायमग्गावडिओ दिट्ठो नमुइ-मन्तिणा, पच्चभिन्ना ओ, जहा एसो मायङ्गदारओ रन्नो अन्नेसिं च जाणावेसई-त्ति 20 अप्पभएण निय-पुरिसे पट्टविऊण जट्ठि-मुट्ठि-लउड-पहारेहिं कयत्थिय निद्धाडाविओ । तओ तस्स निरवराहम्स हम्मन्तस्स कोव-करालियम्स तेओ-लेसा तेसिं डहण-निमित्तं मुहाओ निग्गया। तओ कसिणब्भ-पडलेहिं व धूम-निवहेहिं समन्ता अन्धयारियं नयरं । तओ भय-कोउहलेहिं आगया नागरया वन्दिउं, सपरियणा पसाइउं 20 पयत्ता । सणंकुमार-चक्कवट्टी वि तप्पसायणत्थं आगओ । पणमिऊण कयञ्जालउडेणं भाणयं तेण · भयवं, खमेह अम्हारिसेहिं मन्दभग्गेहिं अणेजेहिं अवरद्धं ति, संहर तव-तेयं, करेह पसायं जीवियप्पयाणेणं ! भुय्यो न एवं करिस्सामो 'त्ति । जाहे न पसीयइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102