Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 45
________________ बम्भदत्त ४१ चेव जो तुह मणोरमो वरो, सो कहियव्वो' तिं । तओ अहं पल्लीओ निग्गन्तूण महा-सर-वरं गन्तूण पुरिसे पलोएमि जाव, तुम दिह्रो पुण्णेहिं ति । एस परमत्थोत्ति । तओ सिरिकन्ताए सम विसय-सुहं माणन्तस्स गच्छन्ति दिणा । 5 अन्नया सो पल्लि-नाहो निय-बल-समिओ गओ विसयं हन्तुं । सो वि तेण समं गओ । ताव य दिट्ठो तेण तग्गाम-बाहिरासन्ने कमलसर-तीरे सहसच्चिय वरधणू । सो वि तं पच्चभिजाणिऊणं असंभावणीय-दसणं रोविउं पयत्तो। संठविओ तेण । सुह-निसण्णेण पुच्छिओ वरधणुणा कुमारो मम परोक्खे किं तए अणुभयं ?' तेण 10 वि सव्वं सिटुं ति। तेण वि पुच्छिएण वुत्तं — कुमार ! सुव्वउ, तया हं नग्गोह-हेट्ठा तुमं ठविय जलट्ठा गओ । तओ दिलु मए महासरं । तओ पुडए घेतूण जलं जाव तुहन्तिए पयट्टो ताव य सहसच्चिय सन्नद्ध-बद्ध-कवएहिं ताडिओ दीह-भडेहिं । रे रे वरधणू, कहिं बम्भदत्तो त्ति' भणन्तेहिं । मए भणियं 'न याणामि ।' 15 तओ तेहिं दढयरं ताडिज्जमाणेण भणियं मए जहा ' वग्घेण भाक्खओ'। तेहिं वुत्तं । दंसेहि तं पएसं'। तओ हं इओ तओ भमन्तो कवडेण गओ तुह दंसण-पहं । 'पलायसु'त्ति कया तुह सन्ना। मया वि परिव्वायग-दिन्ना मुहे कया गुलिया । तप्पभावेण य जाओ निच्चेयणो । तओ मओ त्ति नाऊण गया ते । चिरेण य 20 कड्ढिया मुहाओ मया गुलिया । तओ तुमं गवेसिउं पयट्टो, न य मए दिट्ठो । गओ एगं गाम । तत्थ दिट्ठो एगो परिव्वायगो । तेण वुत्तं ' तुह तायस्स अहं मित्तो वसुभागो नाम' कहियं च तेण जहा-धणू पलाओ; माया य ते मायन-पाडए पक्खित्ता दीहेण ।' तओ एयं सोऊण महा-दुक्खेण अहं गओ कम्पिल्लपुर । कावालिय25 वेसं काऊण वञ्चिऊण मायङ्ग-मयहरं अवहरिया माया । तओ एगंमि गामे पिउ-मित्तस्स देवस्सम्मस्स माहणस्स घरे मोत्तूण मायएं तुममण्णेसन्तो इहागओ। प्रा. . . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102