Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
सगरसुभ कहायणम् नेमि गङ्गं समुद्दे, उवद्दवो महन्तो लोयस्स ' । नायराएण मणियं 'विगयभओ करेसु समीहियं, निवारिस्सामि अहं भरहणिवासियो नागे' त्ति भणिऊण गओ नागराया । भगीरहिणा वि कया नागाणं बलिकुसुमाईहिं पया। तप्पभियं च नागबलिं कुणइ लोओ । रायसुओ वि गङ्गमागरिसन्तो, दण्डरयणेण भञ्जन्तो बहवे थलसेलवणे जणाबाहाए पत्तो पुन्वसमुदं । जत्थावयारिया गेण्हन्ती अणेगाई नइसहस्साई गङ्गा, पुणो वि विहिया तत्थ बली नागाणं । नत्य य सागरे मिलिया गङ्गा, तत्थ गङ्गसायरतित्थं जायं । अज्ज
वि तं लोए विक्खायं । गङ्गा वि जण्हुणा आणीयत्ति तेण जण्हवी 10 नाया, भगीरहिणा विणीयत्ति तेण भागीरहित्ति । सो वि नागेहिं
मिलिऊण पूइओ गओ अओझं । पूइओ राइणा तुटेण, ठविओ नियरजे । अप्पाणो य निक्खन्तो अनियजिणसगासे, सिद्धोय।
अन्नया पुच्छिओ भगीराहराइणा अइसयनाणी ' भगवं, किं कारण जण्हुपमुहा ते सहि पि कुमारसहस्सा सममरणा संजया ? ' भगवया 15 माणवं 'महाराय, एगया महन्तो सङ्घो चेइयवन्दणत्यं सम्मेयपव्वए
पट्टिओ, पत्तो य अरणं उलचिऊण अन्तिमगामं । तन्निवासिणा सन्वनणणः अणारिएणं अचन्तमुवहविओ दुव्वयणनिन्दणेणं वत्यन्नघणाहरणच्छिन्दणण य । तप्पच्चयं च बद्धमसुहं महन्तं कम्मम
णेण कुम्भयारण एगेण पयइमद्दएणं' मा उवद्दवेह इमं तित्थजत्तागपं 20 जणं । इयरजणस्स निरवराहस्स परिकलेसणं यहापावहेऊ, किं पुण
एरिसधम्मियनणस्स । ता नइ सागयपडिवत्ति. इमस्स न सक्केह काऊं, ता उवद्दवं पि ताव रक्खेह ' ति भाणऊण निवारिओ सो गामजणो, गओ य सङ्घो । अन्नम्मि य दिणे तन्निवासिणा एगेण
नरण रायसन्निवेसे चोरिया कया। तन्निमित्तेण रायनिउत्तेहि पुरिसे25 हिं दाराइं पिहऊण सो गामो पलीविओ । तया य सो कुम्भयारो
सयहिं निमान्तओ गाममन्नं गओ आसि। दडा य तत्थ सहिजणसहस्सा, उववन्ना पराडवीए आन्तिमगामे माइवाहत्ताए ते सम्वे,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102