Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 25
________________ सर्णकुमार . २१ उदय-दाणेण दिना. न य वित्तो विवाहो-त्ति । ताव य अहमेगेण विज्जाहरकुमारेण कुट्टिम-तलाओ इहमाणिया । गओ य सो इमंमि विज्जा-विउरुविए धवलहर मं मोत्तूण कहं पि । जाव एवं जंपइ सा कन्नगा, ताव य तेण असणिवेग-सुय-विज्ज-वेगेण विज्जाहराहमेण आगन्तूण उक्खित्तो गयण-मंडलं अज्जउत्तो । तो सा हाहा5 रवं कुणमाणी मुच्छा-पराहीणा निवडिया धरणीवढे । ताव य मुट्ठिप्पहारेण वावाइऊण तं दुठ्ठ-विज्जाहरं समागओ अक्खय-सरीरो तीसे समीवमज्जउत्तो । समासासिया (साहिओ निय वुतन्तो तेण) विवाहिया य । सा य सुणन्दाभिहाणा इत्थी-रयणं भविस्सइ । थेव वेलाए य समागया वज्जवेग-भगिणी संझावली नाम, वावाइयं च 10 दट्टण माउयं कोवमुवगया। पुणो वि सुमरियं नेमित्तिय वयणं, जहा भाइ-वहगस्स भज्जा होही, अज्जउत्तं विवाहत्थमुवट्ठिया । सा वि तस्सा णुमईए तहेव वीवाहिया । ____एत्यन्तरे समागया अजउत्त-समीवं दुवे विज्जाहरा । पणामपु व्वयं भणियं तेहिं देव, असणिवेगो विजाहर-बलेण जाणिय-पुत्त15 मरण-वुत्तन्तो तुम्हो वरिं समागच्छइ । अओ चन्दवेग भाणुगेहिं पोसया अम्हे हरिचन्द-चन्दसेणा-भिहाणा निय-निय पुत्ता; रहो सन्नाहो य पेसिओ; अम्ह पियरो वि तुम्ह चलण-सेवा निमित्त पएसं पत्ता चेव । तयणन्तरं च समागया चन्दवेग-भाणुवेगा अजं उत्त-सहेज निमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । तओ 20 अजउत्तो चन्दवेग-भाणुवेगा य निय-विजाहर-बल-समेया असणि वेग-बलेण समं जुजुझिंउ पयत्ता । तओ भग्गसु दोसु वि बलेसु अजउत्तस्स असणिवेगेण समं महा-जुज्झे समावडिए तेण मुकं महोरगत्थं तं च कुमारेण गरुल सत्येण विणिहयं । पुणो मुकं जेण अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुक्कं 25 वायव्व, तं पि सेल्लत्येण पडिपोल्लयं । तओ गहिय-गण्डीवो नाराए मुचन्तो पहाविओ सो । कुमारण निज्जीवं कयं तस्स चावं । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102