Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 24
________________ २० प्राकृत कथासंग्रह वणस्स मज्झ-गयाओ मणोरमाओ अट्ट दिसा-कुमारीओ-व्व दिव्वाओ भाणुवेग-विज्जाहर-धूयाओ । पलोइओ ताहिं ससिद्धिाए दिट्ठीए सो । तेण वि चिन्तियं काओ पुण इमाओ-त्ति पुच्छामि उवसप्पिऊणं । गओ तासिं समीवं । पुच्छियं महुर-वाणीए एक 5 कन्नग-मुद्दिसिऊण, 'काओ तुब्भे, किं-निमित्तं इमं सुण्णमरण्णमालं. कियं तुब्भेहिं ! ताहिं भाणयं 'इओ नाइदृरंमि पियसंगमाभिहाणा अम्ह पुरी अस्थि । ता तुमं पि तत्थेव ताव वीसमसु'-त्ति भणिऊण किंकर-दरिसिय-मग्गो पयट्टाविओ अज्जउत्तो। अत्थमिओ य रवी, पत्तो य नयरिं, नेयाविओ य ताहिं कंचुइणा राय-भवणं, दिट्ठो य 10 राइणा अब्भुट्टिओ य । कयमुचियं करणिज्नं। भाणओ य भाणुवेग राइणा, 'जहा महा-माग, मह इमाओ अट्ठ कन्नगाओ; एयासिं च तुमं पुव्वं चेव अचिमालिणा मुणिणा वरो आइट्ठो; जहा जो असियक्खं जक्खं जिणिस्सइ, सो एयासिं मत्त-त्ति । ता परिणेसु इमाओ! अज्जउत्तेणा वि तह-त्ति पडिवज्जिऊण सव्वमणुट्ठियं। तओ पउत्तो 15 वीवाहो, बद्धं कंकणं, सुत्तो य रइ-भवणंमि ताहिं सद्धिं पल्लंके । नाव निदा-विरमंमि भूमीए अप्पाणं पेच्छइ, चिन्तियं च तेण किमेयमिति । पेच्छइ य करे कंकणं-ति । तओ अविसण्णमणो गन्तुं पयट्टो । दिद्वं च रण्णमझमि गिरि-वर-सिहरे मणिमय-खम्भपइडियं दिव्वं भवणं । तेण 'चिन्तियं । इयं पिझन्दियालप्पायं भविस्सइ'ति । 20 गओ य तयासन्ने इत्थाए करुण-सरेणं रुयन्तीए सदं निसामेइ । पविट्ठो य भवणं गय-मओ, दिट्ठा य सत्तम-भूमियाए दिव्व-कन्नगा करुणेणं सरेणं रुयन्ती भणन्ती य 'कुरु-कुल-नहयल-मयलञ्छण सणंकुमार अन्न-जम्ममि वि. महं तुमं चेव नाहो होज्जसु'-त्ति भणन्ती पुणो पुणो रोविउमारद्धा। तओ दिन्नासणेण निय-नामासंकिएण 25 पुच्छिया अज्जउत्तेण किं तुम तस्स सणंकुमारस्स होसि, जेण तए एयस्स सरणं पडिवन्नं' ? तीए भणियं 'सो भत्ता भणोरह-मेरेणं-ति, मेणा हं साकेय-पुर-नरिन्देण सरहेण चन्दजसा-जणणीए इछा धूयत्ति काऊण धूया-नीय-तडीय-चित्तफल-रुव-विमोहिया तस्स पुत्वं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102