Book Title: Prakrit Kathasangraha Author(s): Jinvijay Publisher: Gujarat Puratattva Mandir Ahmedabad View full book textPage 9
________________ प्राकृत कथासंग्रह में अणाहं मोत्तूण तुब्भे गया ! देह में तुन्म विरहदुटस्स देसणं । हा निग्विण पावविहि, एक्कपए चेव सव्वे ते बालए संहरन्तेण किं तए अप्पणं पूरियं ? हा निटरहियय, किं न फुड्डसि असज्झयमरणदुक्खसंतत्तं पि किं न वचसि सयखण्डं । एवं च विलवमाणो 5 मणिओ तेण विप्पेण 'महाराय, संपइ चेव ममोवइससि संसारासारयं, ता किं अप्पा गच्छसि सोयपरवसत्तं ? अहवा परवसणम्मि सुहेणं संसारानिच्चयं कहइ लोओ । नियबन्धुजणविणासे सव्वस्स वि चलइ धीरत्तं ।। दुसहं च एगबन्धुस्स वि मरणं, कि पुण सट्ठीए पुत्तसहस्साणं । 10 तंहा वि सप्पुरिसञ्चिय वसणं सहन्ति गल्यं पि ताइसेकरसा। धराणच्चिय सहइ जए वज्जनिवायं, न उण तन्तू ॥ अओ अवलम्बेसुधीरयं । अलमेत्थ विलविएणं, जओ सोयन्ताणं पि नो ताणं, कम्मबन्धो उ केवलो। 15 तो पण्डिया न सोयन्ति जाणन्ता भवरूवयं ॥ एवमाइवयणविन्नासेण संठविओ राया विप्पेण । भणिया य तेण मन्तिसामन्ता ‘साहेह जहा वत्तं राइणो'। साहियं च तेहिं पगलन्त. वाहनलेहिं । समागया पहाणपउरा, धीराविओ सव्वेहि वि राया। कयमुच्चियकरणिकें । 20 एत्यन्तरे पत्ता अट्ठावयासन्नवासिणो जणा । पणयसिरा विन्नवेन्ति जहा 'देव, जो तुम्ह सुएहिं अट्ठावयरक्खणत्था आणिओ गङ्गजलप्पवाहो, सो परिहं भरिऊण आसन्नगामनगरे उवद्दवन्तो पसरइ । ता तं निवारेउ देवो, नत्थि अन्नस्स तन्निवारणसत्ती'। राइणा मणिओ भगीरही नियपउत्तो 'वच्छ, दण्डरयणेण नागरायं अणुन्न25 विय नेसु उयहिाम्म गङ्गं' । सो वि गओ अट्ठावयं । अट्ठमभत्तेणा राहिओ नागराया आगओ कयभीसणभुयङ्गहारकेऊरो । भणइ 'किं संपादेमि ?' भगीरहिणा भाणियं पणामपुव्वयं ' तुम्ह पसाएण Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 102