Book Title: Prakrit Kathasangraha
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 12
________________ उदायण तेणं कालेणं तेणं समएणं सिन्धु-सोवीरेसुं जणवएसु वीयभए नाम नगरे होत्या; उदायणे नाम राया, पभावई देवी। तीसे जेटे पुत्ते अभिई नाम जुव्व-राया होत्था; नियए भाइणेजे केसी नाम होत्था । से णं उदायणे राया सिन्धु-सोवीर-पामो5 खाणं सोलसण्हं जणवयाणं वीयभय-पामोक्खाणं तिण्हं तेवट्ठाणं नयरसयाणं महसेण-पामोक्खाणं दसण्हं रायाणं बद्धमउडाणं विइण्ण सेय-चामर-वायवीयणाणं अन्नेसिं च राईसरतलवर-पभिईणं आहेवचं कुणमाणे विहरइ । एवं च ताव एयं । इओ य, तेणं कालेणं तेण समएणं चम्पाए नयरीए कुमारनन्दी 10 नाम सुवण्णकारो इत्थि-लोलो परिवसइ । सो जत्थ सुरूवं दारियं पासइ सुणेइ वा, तत्थ पञ्च-सया सुवण्णस्स दाऊण तं परिणेइ । एवं च तेण पञ्च-सया पिण्डिया । ताहे सो ईसालुओ एकखम्भं पासायं करेत्ता ताहिं समं ललइ। तस्स य मित्तो नाइलो नाम समणोवासओ। अन्नया य पञ्चसेल-दीव-वत्थव्वाओ वाणम15 न्तरिओ सुरवइ-निओएणं नन्दीसर-वर-दीवं जत्ताए पत्थियाओ । ताणं च विज्जुमाली नाम पञ्चसेला-हिवई; सो चुओ । ताओ चिन्तन्ति कं पि बुग्गाहेमो, जो अम्हं भत्ता भवइ । नवरं वच्चन्तीहिं चम्पाए कुमारनन्दी पञ्च-महिला-सय-परिवारो उवललन्तो दिट्ठो। ताहिं चिन्तियं ‘एस इत्थी-लोलो, एयं दुग्गाहमो' । ताहे 20 सो भणइ - काओ तुम्हे ?' ताओ भणन्ति 'अम्हे हासा-पहासा-भिहा गाओ देवयाओ। सो मुच्छिओ ताओ पेच्छइ । ताओ भणन्ति 'जइ अम्हेहिं कजं, तो पञ्चसेलगं दीवं एज्जाहित्ति भणिऊण उप्पइऊण गयाओ । सो तासु मुच्छिओ राउले सुवर्ण दाऊण पडहगं नीणेइ ' कुमारनान्दं जो पञ्चसेलगं नेइ, तस्स धण-कोडिं सो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102