Book Title: Prakrit Kathasangraha Author(s): Jinvijay Publisher: Gujarat Puratattva Mandir Ahmedabad View full book textPage 5
________________ ॥ णमो त्थु णं समणस्स भगवओ महावीरस्स ॥ प्राकृत कथासंग्रह -~-i EER - सगरसुअ-कहाणयम। अत्थि अओझा नयरी । तीए इक्खागकुलुब्भवो नियसत्तू राया । तस्स च सहोयरो सुमित्तविजओ जुवराया विजयाजसमईओ य ताण मारियाओ। विजयाए चोद्दसमहासुमिणसूइओ पुत्तो उववन्नो आजिओत्ति नाम बीयतित्थयरो । जसमतीए वि बीयचक्क5 वट्टी सगरो उववन्नो । पत्ता ते जोव्वणं परिणाविया उत्तमनरिन्ददुहियाओ । कालेण य जियसत्तुरण्णा ठविओ नियरज्ने अजियकुमारो, सगरो जुवरज्जे । अप्पणा य ससहोयरेण दिक्खा गहिया । आजियराया वि तित्थपवत्तणसमए ठविऊण रजे सगरं निक्खन्तो । सगरो वि उपन्नचोदसरयणो साहियछखण्डभारहो पालेइ रज्जं । जाया 10 य तस्स सूराणां वरािणां पुत्ताणं सठ्ठी सहस्सा । तेसिं जेट्ठो जण्हुकुमारो । अन्नया तोसिओ जण्हुकुमारेण कहवि सगरो । भणिओ तेण 'जण्हु कुमार, वरसु वरं!' तेण भणियं 'ताय, आत्थ मम अभिलासो, जइ तुमहिं अणुन्नाओ चोइसरयण समेओ भाइबन्धुसंजुओ वसुमइं परिब्भमामि । पडिवन्न राइणा । सव्व15 बलेण य पसत्थमुहुत्तेनिग्गओ सव्वसहोयरसमेओ। परिब्भमन्तो य अणेगे जणवए पेच्छन्तो गामनगरागरसरिगिरिसरकाणणाई पत्तो अट्ठावयगिरिं । हेट्ठा सिविरं निवेसिऊण अरूढो उवरि । दिटुं भरहनरिन्दकारियं माणरयणकगमयं चउवीसजिणपडिमाहिहियं थूभसयसंगयं जिणाययण । वन्दिऊण य जिणिन्दे पुच्छिओ . मन्ती केणेय Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 102