Book Title: Patanjal Yogdarshan tatha Haribhadri Yogvinshika
Author(s): Sukhlal Sanghavi
Publisher: Atmanand Jain Pustak Pracharak Mandal
View full book text
________________
[८] मुख्यतया मोक्षके सिवाय अन्य विपयोंका वर्णन करनेमें बहुत ही संकुचाते हैं । शब्दशास्त्रमें भी शब्दशुद्धिको तत्त्वज्ञानका द्वार मान कर उसका अन्तिम ध्येय परम श्रेय ही माना है। विशेप क्या ? कामशास्त्र तकका भी आखिरी उद्देश मोक्ष हैं। इस प्रकार भारतवीय साहित्यका कोई भी स्रोत देखिये, उसकी गति समुद्र जैसे अपरिमेय एक चतुर्थ पुरुषार्थकी ओर ही होगी।
शैशवेऽभ्यस्तविद्यानाम् यौवने विपपिणाम् । वार्द्धके मुनिवृत्तीनाम् योगेनान्ते तनुत्यजाम् ।।८॥ सर्ग १ अथ म विपयन्यावृत्तात्मा यथाविधि सूनवे, नृपतिककुदं दत्त्वा यूने मितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् ||७०|| , ३
रघुवंश. १ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ व्याकरणात्पदसिद्धिः पदमिद्धरर्थनिर्णयो भवति । अर्थात्तत्त्वज्ञानं तत्वज्ञानात्पर श्रेयः ॥ श्रीहेमशब्दानुशासनम् अ० ? पा० १ सू० २ लघुन्यास. २ " स्थाविरे धर्म मोक्षं च " कामसूत्र अ० २ पृ० ११ ।।
Bombay Edition.