Book Title: Patanjal Yogdarshan tatha Haribhadri Yogvinshika
Author(s): Sukhlal Sanghavi
Publisher: Atmanand Jain Pustak Pracharak Mandal
View full book text
________________
[२०]
आदि शब्द पाये जाते हैं' । श्वेताश्वतर उपनिषदमें तो स्पष्ट रूपसे योग तथा योगोचित स्थान, प्रत्याहार, धारणा आदि योगाङ्गका वर्णन है । मध्यकालीन और अर्वाचीन अनेक उपनिपदें तो सिर्फ योगविषयक ही हैं, जिनमें योगशास्त्रकी तरह सांगोपांग योगप्रक्रियाका वर्णन है । अथवा यह कहना
१ ( क ) तैत्तिरिय २-४ | कठ २-६-११ | श्वेताश्वतर २–११, ६–३ । ( ख ) छान्दोग्य ७ - ६ -१, ७–६–२, ७-७-१, ७-२६-१ | श्वेताश्वतर १-१४ । कौशीतकि ३-२, ३-३, ३-४, ३-६ ।
२ श्वेताश्वतरोपनिषद् अध्याय २
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिरुध्य | झोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि ॥ ८ ॥ प्राणान्प्रपीडयेह सयुक्तचेष्टः क्षीणे प्राणे नासिकयोलसीत । दुष्टाश्वयुक्तमित्र वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ६॥ समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चचुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥ इत्यादि.
३ ब्रह्मविद्योपनिषद्, चुरिकोपनिषद्, चूलिकोपनिषद्, नादबिन्दु, ब्रह्मविन्दु, अमृतबिन्दु, ध्यानविन्दु, तेजोबिन्दु, योगशिखा, योगतत्त्व, हंस | देखो घुसेनकृत - " Philosophy of the Upanishad's
""