________________
-alue
पाम्युिदय समान इति । यस्य युद्धस्य । संयोग सम्बन्धम् । एत्य प्राप्य । काले काले सममे समये । भवतः नव । कुतपरिकरः कृतः परिकरः प्राभवम् येन सः । 'वृन्द प्राभवयोश्चय पर्पलू परिवारयोः । आम्मे च परिस्तार भवेत्परिकरस्तया' इत्यभिघानात् । गुणगण इति वा पाठः । गुणगणः गुणसमूहः । मालितागः परागः आमः दोषः । 'आगोरायः' इत्यमरः । तदेव पगगः रजः । 'धन्दने पुष्वरजसि धूलिस्नानीचर्णयोः । उपग़गेऽस्त शेले च परागः परिकथ्यते' इत्यभिधानात् । क्षालितः परिशोधितः आगः परागो यस्यासौ तथोक्तः । भवति । तस्मिन् युद्धे संग्रामनिमित्तम् । स्नालः कृतम लमजनः । पोसाम्बरनिवसनः परिशुद्धवस्त्राच्छादनः ! 'अम्बरं वाससि ज्योम्नि कापीसे च सुगन्धके ।' 'वसन छादनेशुके' इत्युभयवापि विश्त्रः । विव्यगन्धानुलिप्त: मलयजकल्केनानुचितः । नको नयस्यास्तीति सग्यो मालाबान् । 'माल्यं मालास्त्रजौ' इत्यमरः । वस्ताद विरचितारक्सताम्बूलरागः दन्तच्छदयोरोष्ठाधरयोः 'ओष्टाधरौ तु रखनच्छदी' इत्यमरः । विरचितः विहितः आरक्तः ताम्बूलस्य रागो यस्यासो तथोक्तः । खड्गी खड्गोऽस्थास्तीति । भव त्वम् युद्धसम्नदो भवेत्यर्थः ।।४७॥
अन्वय-भूयश्च कार्यसिद्ध्यं प्रयत्य सिमिधुषः अनुस्मर । नः महति विधुरे । प्रायेण देवतानुस्मृतिः इष्टा अथया काले काले भवतः यस्य संयोगं एत्य युद्धे कृतपरिकरः खड्गी लालिसागः परागः स्तातः धौताम्बर निवसनः दिव्यगन्धानुलिप्तः स्रग्बी दन्तच्छदविरचितारपसताम्बूलरागः भवति तं पुंसां वंद्यः रघुपतिपदैः मेखलासु अति सिद्धिक्षेत्रं तं रामशैलं शरणं गच्छ।
अर्थ-पुनः कार्य की सिद्धि के लिए प्रयत्न कर सिद्धों का ध्यान करो। महान् विपत्ति आने पर हम लोगों को प्रायः तुम्हारे लिए देवताओं का अनुस्मरण इष्ट है अथवा समय समय पर जिसके संयोग को पाकर मनुष्य युद्ध में बद्धपरिकर खड़ग धारण करने वाला, पाप रूप पराग का उपशम, क्षयोपशम अथवा क्षय करने वाला, स्नान किया हुआ, धोए हुए ( स्वच्छ ) वस्त्रों को पहिने हुए, दिव्य गन्धों से अनुलिप्त अङ्गों वाला, मालाधारी तथा अधरोष्ठ में लगे हुए कुछ लाल रंग से सुशोभित हो जाता है, उस लोगों के वन्दनीय, राम के चरणों के द्वारा तुलानों पर चिह्नित सिद्धिक्षेत्र रामगिरिपर्वत की शरण में जाओ।
पश्चात्तापाव्युपरतिमहो मय्यपि प्रीतिमेहि, भ्रातः प्रौद्ध प्रणयपुलको मां निगृह स्वदौाम् । तत्ते स्निाधे मयकि जनिता श्लाघनीया जनःस्तात्, स्नेहव्यक्तिश्चिरविरहों मुञ्चतो बाष्पमुष्णम् || ४८ ॥