Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२९६
पाश्वभ्युदय
वीरलक्ष्मी लौकिक पुराणों में प्रसिद्ध लानगरी के उद्यान के वृक्ष के नीचे हनुमान को देखकर ऊँकी दुई सहीरोदा के समान हो जायगो इस प्रकार सोबता हुआ युद्ध में प्रवीन बहु शम्बरासुर पुनः मुनि (पार्श्व ) से बोला ।
सङ्ख्ये सङ्ख्यां सुभटविषयां पूरयन्नस्मदीये, हित्वा भीति स्वमशियितो वीरशय्यां यदा स्याः । प्रत्यासीदत्यपिहितरसा वीरलक्ष्मीस्तवेषा,
त्वामुत्कण्ठोच्छ्वसितवया वीक्य संभाव्य चैव ॥ १ ॥
सस्य इति । अस्मदीये अस्माकमिदमस्मदीयं तस्मिन् । सख्ये युद्ध े । " मृधमास्कन्दनं संरूपम्" इत्यमरः । सुभवविषर्या सुयोधृगोचराम् । स गणनाम् । पूरयन् सम्पूर्ण वितन्वन् । श्वं भवान् । भीति भयम् । "भीतिभीः साध्वसं भयम्” हिरवा मुक्त्वा । थथा यदवसरं । बीरशय्यां बीरशयनम् । अघिशयितः सुप्तः । स्याः भवेः । तदा तत्समये । एषा वीरलक्ष्मी असो वीरश्रीः । अपहितरसा प्रकटितवङ्गाररसां । उत्कण्ठोष्छ्वसितवया उत्कण्ठया औत्सुक्येन उच्छ्वसितं विकसितं हृदयं यस्याः सा तथोक्ता "उत्कण्ठोत्कलिके समे" इत्यमरः । त्वां भवन्तम् । वीक्य दृष्ट्वा । सम्भाव्य चैव सत्कृत्यापि । प्रत्यासीवति आसन्न मागच्छति ॥ १८॥
अम्बय - - अस्मदीये सङ्ख्ये सुभटविषयां सङ्ख्या पूरयन् त्वं यदा भीति हित्वा वीरशय्यां अधिशयितः स्याः तदात्वां वीक्ष्य सम्भाष्य च उत्कण्ठोव'सितहृदमा अपिहितरमा एषा प्रत्यासीदति ।
अर्थ --- हमारे युद्ध में शूर सैनिकों सम्बन्धी गणना को पूरी करते हुए तुम जब भय छोड़कर वीरशय्या पर सोओगे तब तुम्हें देखकर और सत्कार कर उत्कण्ठा से विकसित चित्त बाली तथा अनुराग को प्रकट करने वाली यह वोरलक्ष्मी अवश्य ही ( तुम्हारे ) समीप में आएगी । अथ मायामयी स्त्रीसंहति कल्पयन् गानमाविभवियति-मन्ये श्रोत्र परुषपचनेदूषितं ते मदुक्तां,
व्यक्ताकूतां समरविषयां संकथां नो शृणोति । तत्पारुष्यप्रहरणमिदं भेषजं विद्धि गेयं, श्रोष्पत्यस्मात्परमवहितं सौम्य सीमन्तिनीनाम् ॥ १९ ॥
मन्य इति । ते तय श्रोत्रं श्रवणम् । पदवपवनैः निष्ठुरानिलः । "निष्ठुरं परुषम्" इत्यमरः । डूषितं निन्दितं सत् । "ऊद्दुषो णों" इत्यूत् । व्याकू

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337