Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्थ सर्ग
।
'पल्लवोऽस्त्री किसलयम्' इत्यमरः । पाणिशोभा इस्तकाम्तिम् । अस्मिान् सासूने । एतस्मिन् पुष्पसहिते । 'प्रसून कुसुमं सुमम्' इत्यमरः । कुरखकरने करण्टकवने । नखामा कर रहाणाम् । छायो द्युतिम् । उपकुसुमितलतामन्जरीषु उद्गच्छत्पुष्पितक्लोरयु । 'वल्लरिमम्बरी स्त्रियो' इत्यमरः । अस्मवोयाम् अस्माकं सम्बद्धाम् । स्मितानाम् ईषज्ञहिसतानाम् । लीसां बिलासम् । प्रतनुष स्वल्पा । नीषीचिष नदीतरङ्गष । भूविलासान् अभङ्गविधीन् । अत्र वाचीनां विशेषणोपादाने अयुक्तगुणग्रहण दोषः । भू साम्यनिर्वाहायमहत्वदोषनिवारणार्थत्वात्तस्य । तमुफ्ते रसाकरे। "ध्वन्युत्पादे घ सोत्कर्षे भावोक्ता दोषवारणाः ।' विशेषणादिषट्य नाग मुक्तगुणग्रहः' इति । ध्र पताकानीति पाठे। भ्रषः पताका हवेत्युपमितपमासः । उत्प. श्यामि तयामि । पश्य त्वमपि प्रेक्षस्वेत्यर्थः ॥ ३० ।।
अम्बय-अस्मदीयो पाणिशोभां अमुग्मिन् नवकिसलये ( पक्ष्य ), नखाना छायां अस्मिन् सप्रसूने नवकुरबक्रवने ( पश्य ) स्मितानां लीला उद्यत्कुसुमितलतामजरोषु ( पश्य ) 5 बिलासान् प्रतनुषु नदीवीचिषु पश्य, उत्पश्यामि ।
अर्थ-हमारे हाथ को शोभा को इस नए पल्लव में, नखों को कान्ति को इस पुष्पित नये कुरबक के वन में, मुस्कुराहट की शोभा को उगते हुए फूलों से युक्त लता मंजरियों में और भौहों के विलास को नदो को स्वल्प तरङ्गों में देखो, ऐसा मैं समझता हूँ।
सादृश्यं नः स्फुटमिति यथा दृश्यते सर्वगामि, ध्येयं साक्षात्सुखफलमिदं योगिनां कामदायि । मिथ्याध्यातेर्मुनिषु विषये हे तपोलक्ष्मि तद्वसकस्थं क्वचिदपि न ते चण्डि सावृश्यमस्ति ।। ३१ ।। सादृश्यमिति । चण्डि कोपने । गौरादित्वात् डो। 'चण्डी प्रणयिनी सथा' इति धनन्जयः । 'चण्डी कात्यायनी हिना कोपना स्त्रीषु सम्मता' इति विश्वः । उपमानकथनमात्रेण न कोपितत्यमित्यर्थः । है तपोलक्ष्मि तप एवं लक्ष्मीस्तत्सम्वृद्धि योगिनां मुनीनां । कामवायि अभीष्टप्रदम् । साक्षात्मुखफलं प्रत्यक्षसुखफलम् । इसम् एतत । ध्येयं ध्यानाहम् । सर्वगामि मयंजीवगमनशीलम् । इति एवम् । नः अस्माकम् । सावश्यम् एतद्दाष्टान्तिकस्वम् । स्फुट व्यक्तम् । यषा यवत् । दृश्यते सदत तदिव । मुनिषु मिथ्याध्याते: अतत्त्वष्मानस्य । विषये विधानाय । विधिविधाने देवे च' इत्यमरः । क्वविपि वस्तुनि । एकस्थम् एकत्रस्थितम् । ते तब । युष्मदस्मदोलिङ्गत्वास्त्रिलिङ्गषु समानत्वम् । सादृश्यं साम्यम् । नास्ति हन्त । 'हन हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः । अतो न त्रिवृणोमोत्यर्षः । एतावदन ध्यानविनकरणेऽपि तद् ध्यानस्य भङ्गो नास्तीति वन्यन्तरेणाहेति भावः ॥३॥

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337