Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 328
________________ चतुर्थ सर्ग दैत्यस्यात्रेयवभिदलने शक्तियोगेऽपि कत्तुं, प्रत्यावेंशन खलु भवतो घोरता कल्पयामि ॥५॥ देवीति । प्रबलवलका प्रचलन्तः अलकापचूर्णकुन्तालाः यस्याः सा तथोक्ता । लोलनेत्रा कोले चच्चले नेत्रे यस्माः सा । "लोलश्चलसतृष्णोः " इत्यमरः । इन्दुधवा इन्दुरिय बक्त्रं यस्याः मा इन्दुवयत्रा । अस्य नागेन्द्रस्य । वेवी कान्माऽपि । यत् यस्मात् । दैत्यस्य असुरस्य । अः पर्वतस्म । तेन पातित. स्येति भावः। अभिवलन विदारणम् । कत्तु विधानाय । शक्तियोगेऽपि मामयसम्भवेऽपि । प्रत्यादेशात् प्रतिवचनात् । करिष्यामोति प्रतिभाषणादित्यर्थः । "उक्तिराभाषणं वाक्यमोदशो वचनं वचः" इति शब्दार्णवे । भवतः अनन्त शनि मस्तव । धीरतां धीरत्वम् । न कल्पयामि खलु न ममर्थयामि । कि तहि । प्रत्युक्त्याऽभावेऽपि निश्चिनोम्येवेति भावः । तस्माद्ध तोः अहो धैर्यमिति । आश्चर्य धीरत्वमिति । मालपम्ती ब्रुवन्ती । पिव्यं दिवि भवम् । छत्रम् आतपवारणं ध्यरचयत् असृजत् ।।५९|| __ अन्वय--अहो धमम् ! यत दैत्यस्य अद्रे: अभिदलनं कर्तुं शक्तियोगे अपि प्रत्पादेशात् भवत- धीरतां न खलु कल्पयामि इति आलपन्ती प्रबलवका लोलनेत्रा इन्दुवक्त्रा अस्य देवी च दिव्यं छत्रं व्यरचयत् ।। अर्थ-ओह ! कितना बड़ा धैर्य है ? जो कि दैत्य शम्बरासुर द्वारा उठाए हुए पर्वत के खण्ड-खण्ड करने की शक्ति होने पर भो दैत्य के पर्वत के टुकड़े करने का निराकरण करने के कारण आपके धैर्य के विषय में मन से भी नहीं सोचती है। ऐसा कहती हई चंचल केश तथा नेत्रों बाली चन्द्रमाली इस धरणेन्द्र की देवी ने दिव्यछत्र की रचना कर दी। ____ भावार्य-भगवान में इतनी सामर्थ्य विद्यमान थी कि वह दैत्य द्वारा अपने अपर फेंके गए पर्वत के खण्ड-खण्ड कर सकते थे, किन्तु भगवान् ने यह नहीं किया। धरणेन्द्र की देवी ने भगवान् इतने अधिक धैर्यवान है, इसकी मन से भी कल्पना नहीं की थी अतः श्रद्धा से उसने भगवान् के ऊपर दिव्यछा की रचना कर दी। तम्छायायां समधिकरच देवमुत्पन्नबोधं, बद्धास्थानं शरणमकृत त्यक्तरः स दैत्यः । श्रेयोऽस्मभ्यं समभिलषितं वारिवाहो यथा त्वं, निःशवोऽपि प्रधिवासि जलं याचितश्चातकेभ्यः ॥६॥ सदिति । सच्छाथायो तपोर्नागेन्द्र करणतच्छत्रयोः छायायामनात । समषिकगषि समधिकाप्रवृद्धारुचिः कान्तिर्यस्य तम् । उत्पन्नवोष सञ्जातकेवलज्ञानम् ।

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337