Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 337
________________ 336 पार्वाभ्युदय परका मलिनिलं कस्तिं परकाम्यं भेघसन्देशो यथा तथा / तिष्ठतात निवसतु / अमोघवर्ष: काव्यकस्तु' प्रियशिष्यः बंकापुराधिपः / पक्षे अमोघं सफलं वर्ष पृष्टिः यस्य सः / वेवः प्रभुः / पक्ष मेषः / 'देवो राशि सुरे अम्बुदे' इति नानापरनमालायाम् | भुवनं जगत् / सर्वदा सर्वस्मिन् काले ! अवसु पातु / 'अब रक्षणे लोट् / / 70 // अन्वय-इति बहुगुणं अपदोषं मलिनितपरकाव्यं कालिदासस्य काव्य आवेष्ट्य विरचित्त एतत् ( मलिनितपरकाव्यं ) काष्यं मापामा तिष्ठतु / अमीषवर्षः देवः सर्वदा भुवनं अवतु / / ____ अर्थ-इस प्रकार बहुत गुणवाले, दोषों से रहित, जिसने दूसरे काव्यों को मलिन कर दिया है ऐसे कालिदास के मेघदूत नामक काव्य को ( आदि में, मध्य में अथवा अन्त में एक या दो पंक्ति से ) वेष्टित कर रचा गया यह पावभ्युिदय नामका काय अब तक चन्द्रमा है तब तक रहे / अमाधवर्ष महाराज सदैव पृथ्वी की रक्षा करें। एतत्काव्यप्रभवमेव सप्रपञ्चमाह--- श्रीवीरसेनमुनिपादपयोजभृक्षः, श्रीमानभूद्विनयसेनमुनिर्गरीयान् / तच्चोदितेन जिनसेनमुनीश्वरेण, काव्यं व्यधायि परिवेष्टितमेघबूतम् // 7 // इत्यमोघवर्षपरमेश्वरपरमगुरु श्रीजिनसेनाचार्यविरचितमेघदूतदेष्टितवेष्टिते पापर्वाभ्युदये भगवर्कवल्यवर्णनो नामः चतुर्थः सर्गः / / 4 // श्रीवीरसेनेसि / मोवी रसेममनिपावपपोजमा वीरसेमस्वासो मुनिश्च वीरसेनमुमिः थियोपलक्षितस्तथोक्तः पादावेव पयोजे पादपोजे श्रीवीरसेनमुमः पादपयोजे तथोषते भृङ्ग इव मृगः श्रीषीरसैनमूनिपावपयोगयोः भङ्गस्तथोक्तः / गरीयान् गुरुतरः / श्रीमान्तपोलक्ष्मीवान् / धिनयसेनमुनिः / नियसेननामा यतिः / अभूत बभूव / सम्मोहितेन तेन सधर्मणा विनयसेन मुनिना बोक्तिः प्रेरितस्तेन / जिनसेनमुनीश्वरेण मुनीनामीश्वरस्तयोक्तः जिनसेनएघासो जिनसेन इति वा मुनी. पवरस्तेन / परिवेण्टिसमेषतं परिवेष्टितम् आक्रान्त मेषदूतं तम्नामकाध्यं पेन यसयोमतम् / काम्यं एतत्पापम्पदयस काव्यम् / म्यषापि मकारि / / 71 / / अन्वय-इत्यमोघवर्ष परमेश्वर परमगुष श्री जिनसेनाचार्यविरचितमेषदूत रेष्टिते पाश्र्वाम्मुखये तव्याख्यायां च सुबोषिकापायां भगवरवल्यवर्णनो नामः चतुर्थः सर्गः / / 4 / / शुभम्

Loading...

Page Navigation
1 ... 335 336 337